Sanskrit tools

Sanskrit declension


Declension of अप्रहता aprahatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रहता aprahatā
अप्रहते aprahate
अप्रहताः aprahatāḥ
Vocative अप्रहते aprahate
अप्रहते aprahate
अप्रहताः aprahatāḥ
Accusative अप्रहताम् aprahatām
अप्रहते aprahate
अप्रहताः aprahatāḥ
Instrumental अप्रहतया aprahatayā
अप्रहताभ्याम् aprahatābhyām
अप्रहताभिः aprahatābhiḥ
Dative अप्रहतायै aprahatāyai
अप्रहताभ्याम् aprahatābhyām
अप्रहताभ्यः aprahatābhyaḥ
Ablative अप्रहतायाः aprahatāyāḥ
अप्रहताभ्याम् aprahatābhyām
अप्रहताभ्यः aprahatābhyaḥ
Genitive अप्रहतायाः aprahatāyāḥ
अप्रहतयोः aprahatayoḥ
अप्रहतानाम् aprahatānām
Locative अप्रहतायाम् aprahatāyām
अप्रहतयोः aprahatayoḥ
अप्रहतासु aprahatāsu