Singular | Dual | Plural | |
Nominative |
अप्रहता
aprahatā |
अप्रहते
aprahate |
अप्रहताः
aprahatāḥ |
Vocative |
अप्रहते
aprahate |
अप्रहते
aprahate |
अप्रहताः
aprahatāḥ |
Accusative |
अप्रहताम्
aprahatām |
अप्रहते
aprahate |
अप्रहताः
aprahatāḥ |
Instrumental |
अप्रहतया
aprahatayā |
अप्रहताभ्याम्
aprahatābhyām |
अप्रहताभिः
aprahatābhiḥ |
Dative |
अप्रहतायै
aprahatāyai |
अप्रहताभ्याम्
aprahatābhyām |
अप्रहताभ्यः
aprahatābhyaḥ |
Ablative |
अप्रहतायाः
aprahatāyāḥ |
अप्रहताभ्याम्
aprahatābhyām |
अप्रहताभ्यः
aprahatābhyaḥ |
Genitive |
अप्रहतायाः
aprahatāyāḥ |
अप्रहतयोः
aprahatayoḥ |
अप्रहतानाम्
aprahatānām |
Locative |
अप्रहतायाम्
aprahatāyām |
अप्रहतयोः
aprahatayoḥ |
अप्रहतासु
aprahatāsu |