Singular | Dual | Plural | |
Nominative |
अप्रहावा
aprahāvā |
अप्रहावाण्-औ
aprahāvāṇ-au |
अप्रहावाणः
aprahāvāṇaḥ |
Vocative |
अप्रहावन्
aprahāvan |
अप्रहावाण्-औ
aprahāvāṇ-au |
अप्रहावाणः
aprahāvāṇaḥ |
Accusative |
अप्रहावाण्-अम्
aprahāvāṇ-am |
अप्रहावाण्-औ
aprahāvāṇ-au |
अप्रहाव्णः
aprahāvṇaḥ |
Instrumental |
अप्रहाव्णा
aprahāvṇā |
अप्रहावभ्याम्
aprahāvabhyām |
अप्रहावभिः
aprahāvabhiḥ |
Dative |
अप्रहाव्णे
aprahāvṇe |
अप्रहावभ्याम्
aprahāvabhyām |
अप्रहावभ्यः
aprahāvabhyaḥ |
Ablative |
अप्रहाव्णः
aprahāvṇaḥ |
अप्रहावभ्याम्
aprahāvabhyām |
अप्रहावभ्यः
aprahāvabhyaḥ |
Genitive |
अप्रहाव्णः
aprahāvṇaḥ |
अप्रहाव्णोः
aprahāvṇoḥ |
अप्रहाव्णाम्
aprahāvṇām |
Locative |
अप्रहाव्णि
aprahāvṇi अप्रहावण्-इ aprahāvaṇ-i |
अप्रहाव्णोः
aprahāvṇoḥ |
अप्रहावसु
aprahāvasu |