Singular | Dual | Plural | |
Nominative |
अप्रहाव
aprahāva |
अप्रहाव्णी
aprahāvṇī अप्रहावणी aprahāvaṇī |
अप्रहावाणि
aprahāvāṇi |
Vocative |
अप्रहाव
aprahāva अप्रहावन् aprahāvan |
अप्रहाव्णी
aprahāvṇī अप्रहावणी aprahāvaṇī |
अप्रहावाणि
aprahāvāṇi |
Accusative |
अप्रहाव
aprahāva |
अप्रहाव्णी
aprahāvṇī अप्रहावणी aprahāvaṇī |
अप्रहावाणि
aprahāvāṇi |
Instrumental |
अप्रहाव्णा
aprahāvṇā |
अप्रहावभ्याम्
aprahāvabhyām |
अप्रहावभिः
aprahāvabhiḥ |
Dative |
अप्रहाव्णे
aprahāvṇe |
अप्रहावभ्याम्
aprahāvabhyām |
अप्रहावभ्यः
aprahāvabhyaḥ |
Ablative |
अप्रहाव्णः
aprahāvṇaḥ |
अप्रहावभ्याम्
aprahāvabhyām |
अप्रहावभ्यः
aprahāvabhyaḥ |
Genitive |
अप्रहाव्णः
aprahāvṇaḥ |
अप्रहाव्णोः
aprahāvṇoḥ |
अप्रहाव्णाम्
aprahāvṇām |
Locative |
अप्रहाव्णि
aprahāvṇi अप्रहावण्-इ aprahāvaṇ-i |
अप्रहाव्णोः
aprahāvṇoḥ |
अप्रहावसु
aprahāvasu |