Singular | Dual | Plural | |
Nominative |
प्रांशुः
prāṁśuḥ |
प्रांशू
prāṁśū |
प्रांशवः
prāṁśavaḥ |
Vocative |
प्रांशो
prāṁśo |
प्रांशू
prāṁśū |
प्रांशवः
prāṁśavaḥ |
Accusative |
प्रांशुम्
prāṁśum |
प्रांशू
prāṁśū |
प्रांशून्
prāṁśūn |
Instrumental |
प्रांशुना
prāṁśunā |
प्रांशुभ्याम्
prāṁśubhyām |
प्रांशुभिः
prāṁśubhiḥ |
Dative |
प्रांशवे
prāṁśave |
प्रांशुभ्याम्
prāṁśubhyām |
प्रांशुभ्यः
prāṁśubhyaḥ |
Ablative |
प्रांशोः
prāṁśoḥ |
प्रांशुभ्याम्
prāṁśubhyām |
प्रांशुभ्यः
prāṁśubhyaḥ |
Genitive |
प्रांशोः
prāṁśoḥ |
प्रांश्वोः
prāṁśvoḥ |
प्रांशूनाम्
prāṁśūnām |
Locative |
प्रांशौ
prāṁśau |
प्रांश्वोः
prāṁśvoḥ |
प्रांशुषु
prāṁśuṣu |