Sanskrit tools

Sanskrit declension


Declension of प्रांशु prāṁśu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रांशुः prāṁśuḥ
प्रांशू prāṁśū
प्रांशवः prāṁśavaḥ
Vocative प्रांशो prāṁśo
प्रांशू prāṁśū
प्रांशवः prāṁśavaḥ
Accusative प्रांशुम् prāṁśum
प्रांशू prāṁśū
प्रांशून् prāṁśūn
Instrumental प्रांशुना prāṁśunā
प्रांशुभ्याम् prāṁśubhyām
प्रांशुभिः prāṁśubhiḥ
Dative प्रांशवे prāṁśave
प्रांशुभ्याम् prāṁśubhyām
प्रांशुभ्यः prāṁśubhyaḥ
Ablative प्रांशोः prāṁśoḥ
प्रांशुभ्याम् prāṁśubhyām
प्रांशुभ्यः prāṁśubhyaḥ
Genitive प्रांशोः prāṁśoḥ
प्रांश्वोः prāṁśvoḥ
प्रांशूनाम् prāṁśūnām
Locative प्रांशौ prāṁśau
प्रांश्वोः prāṁśvoḥ
प्रांशुषु prāṁśuṣu