| Singular | Dual | Plural |
Nominative |
प्रांशुलभ्यः
prāṁśulabhyaḥ
|
प्रांशुलभ्यौ
prāṁśulabhyau
|
प्रांशुलभ्याः
prāṁśulabhyāḥ
|
Vocative |
प्रांशुलभ्य
prāṁśulabhya
|
प्रांशुलभ्यौ
prāṁśulabhyau
|
प्रांशुलभ्याः
prāṁśulabhyāḥ
|
Accusative |
प्रांशुलभ्यम्
prāṁśulabhyam
|
प्रांशुलभ्यौ
prāṁśulabhyau
|
प्रांशुलभ्यान्
prāṁśulabhyān
|
Instrumental |
प्रांशुलभ्येन
prāṁśulabhyena
|
प्रांशुलभ्याभ्याम्
prāṁśulabhyābhyām
|
प्रांशुलभ्यैः
prāṁśulabhyaiḥ
|
Dative |
प्रांशुलभ्याय
prāṁśulabhyāya
|
प्रांशुलभ्याभ्याम्
prāṁśulabhyābhyām
|
प्रांशुलभ्येभ्यः
prāṁśulabhyebhyaḥ
|
Ablative |
प्रांशुलभ्यात्
prāṁśulabhyāt
|
प्रांशुलभ्याभ्याम्
prāṁśulabhyābhyām
|
प्रांशुलभ्येभ्यः
prāṁśulabhyebhyaḥ
|
Genitive |
प्रांशुलभ्यस्य
prāṁśulabhyasya
|
प्रांशुलभ्ययोः
prāṁśulabhyayoḥ
|
प्रांशुलभ्यानाम्
prāṁśulabhyānām
|
Locative |
प्रांशुलभ्ये
prāṁśulabhye
|
प्रांशुलभ्ययोः
prāṁśulabhyayoḥ
|
प्रांशुलभ्येषु
prāṁśulabhyeṣu
|