Sanskrit tools

Sanskrit declension


Declension of अप्रहित aprahita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रहितः aprahitaḥ
अप्रहितौ aprahitau
अप्रहिताः aprahitāḥ
Vocative अप्रहित aprahita
अप्रहितौ aprahitau
अप्रहिताः aprahitāḥ
Accusative अप्रहितम् aprahitam
अप्रहितौ aprahitau
अप्रहितान् aprahitān
Instrumental अप्रहितेन aprahitena
अप्रहिताभ्याम् aprahitābhyām
अप्रहितैः aprahitaiḥ
Dative अप्रहिताय aprahitāya
अप्रहिताभ्याम् aprahitābhyām
अप्रहितेभ्यः aprahitebhyaḥ
Ablative अप्रहितात् aprahitāt
अप्रहिताभ्याम् aprahitābhyām
अप्रहितेभ्यः aprahitebhyaḥ
Genitive अप्रहितस्य aprahitasya
अप्रहितयोः aprahitayoḥ
अप्रहितानाम् aprahitānām
Locative अप्रहिते aprahite
अप्रहितयोः aprahitayoḥ
अप्रहितेषु aprahiteṣu