| Singular | Dual | Plural |
Nominative |
अप्रहितः
aprahitaḥ
|
अप्रहितौ
aprahitau
|
अप्रहिताः
aprahitāḥ
|
Vocative |
अप्रहित
aprahita
|
अप्रहितौ
aprahitau
|
अप्रहिताः
aprahitāḥ
|
Accusative |
अप्रहितम्
aprahitam
|
अप्रहितौ
aprahitau
|
अप्रहितान्
aprahitān
|
Instrumental |
अप्रहितेन
aprahitena
|
अप्रहिताभ्याम्
aprahitābhyām
|
अप्रहितैः
aprahitaiḥ
|
Dative |
अप्रहिताय
aprahitāya
|
अप्रहिताभ्याम्
aprahitābhyām
|
अप्रहितेभ्यः
aprahitebhyaḥ
|
Ablative |
अप्रहितात्
aprahitāt
|
अप्रहिताभ्याम्
aprahitābhyām
|
अप्रहितेभ्यः
aprahitebhyaḥ
|
Genitive |
अप्रहितस्य
aprahitasya
|
अप्रहितयोः
aprahitayoḥ
|
अप्रहितानाम्
aprahitānām
|
Locative |
अप्रहिते
aprahite
|
अप्रहितयोः
aprahitayoḥ
|
अप्रहितेषु
aprahiteṣu
|