Sanskrit tools

Sanskrit declension


Declension of प्राकर prākara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकरम् prākaram
प्राकरे prākare
प्राकराणि prākarāṇi
Vocative प्राकर prākara
प्राकरे prākare
प्राकराणि prākarāṇi
Accusative प्राकरम् prākaram
प्राकरे prākare
प्राकराणि prākarāṇi
Instrumental प्राकरेण prākareṇa
प्राकराभ्याम् prākarābhyām
प्राकरैः prākaraiḥ
Dative प्राकराय prākarāya
प्राकराभ्याम् prākarābhyām
प्राकरेभ्यः prākarebhyaḥ
Ablative प्राकरात् prākarāt
प्राकराभ्याम् prākarābhyām
प्राकरेभ्यः prākarebhyaḥ
Genitive प्राकरस्य prākarasya
प्राकरयोः prākarayoḥ
प्राकराणाम् prākarāṇām
Locative प्राकरे prākare
प्राकरयोः prākarayoḥ
प्राकरेषु prākareṣu