Singular | Dual | Plural | |
Nominative |
प्राकरम्
prākaram |
प्राकरे
prākare |
प्राकराणि
prākarāṇi |
Vocative |
प्राकर
prākara |
प्राकरे
prākare |
प्राकराणि
prākarāṇi |
Accusative |
प्राकरम्
prākaram |
प्राकरे
prākare |
प्राकराणि
prākarāṇi |
Instrumental |
प्राकरेण
prākareṇa |
प्राकराभ्याम्
prākarābhyām |
प्राकरैः
prākaraiḥ |
Dative |
प्राकराय
prākarāya |
प्राकराभ्याम्
prākarābhyām |
प्राकरेभ्यः
prākarebhyaḥ |
Ablative |
प्राकरात्
prākarāt |
प्राकराभ्याम्
prākarābhyām |
प्राकरेभ्यः
prākarebhyaḥ |
Genitive |
प्राकरस्य
prākarasya |
प्राकरयोः
prākarayoḥ |
प्राकराणाम्
prākarāṇām |
Locative |
प्राकरे
prākare |
प्राकरयोः
prākarayoḥ |
प्राकरेषु
prākareṣu |