| Singular | Dual | Plural |
Nominative |
प्राकारभञ्जनः
prākārabhañjanaḥ
|
प्राकारभञ्जनौ
prākārabhañjanau
|
प्राकारभञ्जनाः
prākārabhañjanāḥ
|
Vocative |
प्राकारभञ्जन
prākārabhañjana
|
प्राकारभञ्जनौ
prākārabhañjanau
|
प्राकारभञ्जनाः
prākārabhañjanāḥ
|
Accusative |
प्राकारभञ्जनम्
prākārabhañjanam
|
प्राकारभञ्जनौ
prākārabhañjanau
|
प्राकारभञ्जनान्
prākārabhañjanān
|
Instrumental |
प्राकारभञ्जनेन
prākārabhañjanena
|
प्राकारभञ्जनाभ्याम्
prākārabhañjanābhyām
|
प्राकारभञ्जनैः
prākārabhañjanaiḥ
|
Dative |
प्राकारभञ्जनाय
prākārabhañjanāya
|
प्राकारभञ्जनाभ्याम्
prākārabhañjanābhyām
|
प्राकारभञ्जनेभ्यः
prākārabhañjanebhyaḥ
|
Ablative |
प्राकारभञ्जनात्
prākārabhañjanāt
|
प्राकारभञ्जनाभ्याम्
prākārabhañjanābhyām
|
प्राकारभञ्जनेभ्यः
prākārabhañjanebhyaḥ
|
Genitive |
प्राकारभञ्जनस्य
prākārabhañjanasya
|
प्राकारभञ्जनयोः
prākārabhañjanayoḥ
|
प्राकारभञ्जनानाम्
prākārabhañjanānām
|
Locative |
प्राकारभञ्जने
prākārabhañjane
|
प्राकारभञ्जनयोः
prākārabhañjanayoḥ
|
प्राकारभञ्जनेषु
prākārabhañjaneṣu
|