Sanskrit tools

Sanskrit declension


Declension of प्राकारभञ्जन prākārabhañjana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकारभञ्जनः prākārabhañjanaḥ
प्राकारभञ्जनौ prākārabhañjanau
प्राकारभञ्जनाः prākārabhañjanāḥ
Vocative प्राकारभञ्जन prākārabhañjana
प्राकारभञ्जनौ prākārabhañjanau
प्राकारभञ्जनाः prākārabhañjanāḥ
Accusative प्राकारभञ्जनम् prākārabhañjanam
प्राकारभञ्जनौ prākārabhañjanau
प्राकारभञ्जनान् prākārabhañjanān
Instrumental प्राकारभञ्जनेन prākārabhañjanena
प्राकारभञ्जनाभ्याम् prākārabhañjanābhyām
प्राकारभञ्जनैः prākārabhañjanaiḥ
Dative प्राकारभञ्जनाय prākārabhañjanāya
प्राकारभञ्जनाभ्याम् prākārabhañjanābhyām
प्राकारभञ्जनेभ्यः prākārabhañjanebhyaḥ
Ablative प्राकारभञ्जनात् prākārabhañjanāt
प्राकारभञ्जनाभ्याम् prākārabhañjanābhyām
प्राकारभञ्जनेभ्यः prākārabhañjanebhyaḥ
Genitive प्राकारभञ्जनस्य prākārabhañjanasya
प्राकारभञ्जनयोः prākārabhañjanayoḥ
प्राकारभञ्जनानाम् prākārabhañjanānām
Locative प्राकारभञ्जने prākārabhañjane
प्राकारभञ्जनयोः prākārabhañjanayoḥ
प्राकारभञ्जनेषु prākārabhañjaneṣu