| Singular | Dual | Plural |
Nominative |
प्राकारभञ्जना
prākārabhañjanā
|
प्राकारभञ्जने
prākārabhañjane
|
प्राकारभञ्जनाः
prākārabhañjanāḥ
|
Vocative |
प्राकारभञ्जने
prākārabhañjane
|
प्राकारभञ्जने
prākārabhañjane
|
प्राकारभञ्जनाः
prākārabhañjanāḥ
|
Accusative |
प्राकारभञ्जनाम्
prākārabhañjanām
|
प्राकारभञ्जने
prākārabhañjane
|
प्राकारभञ्जनाः
prākārabhañjanāḥ
|
Instrumental |
प्राकारभञ्जनया
prākārabhañjanayā
|
प्राकारभञ्जनाभ्याम्
prākārabhañjanābhyām
|
प्राकारभञ्जनाभिः
prākārabhañjanābhiḥ
|
Dative |
प्राकारभञ्जनायै
prākārabhañjanāyai
|
प्राकारभञ्जनाभ्याम्
prākārabhañjanābhyām
|
प्राकारभञ्जनाभ्यः
prākārabhañjanābhyaḥ
|
Ablative |
प्राकारभञ्जनायाः
prākārabhañjanāyāḥ
|
प्राकारभञ्जनाभ्याम्
prākārabhañjanābhyām
|
प्राकारभञ्जनाभ्यः
prākārabhañjanābhyaḥ
|
Genitive |
प्राकारभञ्जनायाः
prākārabhañjanāyāḥ
|
प्राकारभञ्जनयोः
prākārabhañjanayoḥ
|
प्राकारभञ्जनानाम्
prākārabhañjanānām
|
Locative |
प्राकारभञ्जनायाम्
prākārabhañjanāyām
|
प्राकारभञ्जनयोः
prākārabhañjanayoḥ
|
प्राकारभञ्जनासु
prākārabhañjanāsu
|