Sanskrit tools

Sanskrit declension


Declension of प्राकारभञ्जना prākārabhañjanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकारभञ्जना prākārabhañjanā
प्राकारभञ्जने prākārabhañjane
प्राकारभञ्जनाः prākārabhañjanāḥ
Vocative प्राकारभञ्जने prākārabhañjane
प्राकारभञ्जने prākārabhañjane
प्राकारभञ्जनाः prākārabhañjanāḥ
Accusative प्राकारभञ्जनाम् prākārabhañjanām
प्राकारभञ्जने prākārabhañjane
प्राकारभञ्जनाः prākārabhañjanāḥ
Instrumental प्राकारभञ्जनया prākārabhañjanayā
प्राकारभञ्जनाभ्याम् prākārabhañjanābhyām
प्राकारभञ्जनाभिः prākārabhañjanābhiḥ
Dative प्राकारभञ्जनायै prākārabhañjanāyai
प्राकारभञ्जनाभ्याम् prākārabhañjanābhyām
प्राकारभञ्जनाभ्यः prākārabhañjanābhyaḥ
Ablative प्राकारभञ्जनायाः prākārabhañjanāyāḥ
प्राकारभञ्जनाभ्याम् prākārabhañjanābhyām
प्राकारभञ्जनाभ्यः prākārabhañjanābhyaḥ
Genitive प्राकारभञ्जनायाः prākārabhañjanāyāḥ
प्राकारभञ्जनयोः prākārabhañjanayoḥ
प्राकारभञ्जनानाम् prākārabhañjanānām
Locative प्राकारभञ्जनायाम् prākārabhañjanāyām
प्राकारभञ्जनयोः prākārabhañjanayoḥ
प्राकारभञ्जनासु prākārabhañjanāsu