Sanskrit tools

Sanskrit declension


Declension of अप्रहिता aprahitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रहिता aprahitā
अप्रहिते aprahite
अप्रहिताः aprahitāḥ
Vocative अप्रहिते aprahite
अप्रहिते aprahite
अप्रहिताः aprahitāḥ
Accusative अप्रहिताम् aprahitām
अप्रहिते aprahite
अप्रहिताः aprahitāḥ
Instrumental अप्रहितया aprahitayā
अप्रहिताभ्याम् aprahitābhyām
अप्रहिताभिः aprahitābhiḥ
Dative अप्रहितायै aprahitāyai
अप्रहिताभ्याम् aprahitābhyām
अप्रहिताभ्यः aprahitābhyaḥ
Ablative अप्रहितायाः aprahitāyāḥ
अप्रहिताभ्याम् aprahitābhyām
अप्रहिताभ्यः aprahitābhyaḥ
Genitive अप्रहितायाः aprahitāyāḥ
अप्रहितयोः aprahitayoḥ
अप्रहितानाम् aprahitānām
Locative अप्रहितायाम् aprahitāyām
अप्रहितयोः aprahitayoḥ
अप्रहितासु aprahitāsu