| Singular | Dual | Plural |
Nominative |
प्राकारस्थः
prākārasthaḥ
|
प्राकारस्थौ
prākārasthau
|
प्राकारस्थाः
prākārasthāḥ
|
Vocative |
प्राकारस्थ
prākārastha
|
प्राकारस्थौ
prākārasthau
|
प्राकारस्थाः
prākārasthāḥ
|
Accusative |
प्राकारस्थम्
prākārastham
|
प्राकारस्थौ
prākārasthau
|
प्राकारस्थान्
prākārasthān
|
Instrumental |
प्राकारस्थेन
prākārasthena
|
प्राकारस्थाभ्याम्
prākārasthābhyām
|
प्राकारस्थैः
prākārasthaiḥ
|
Dative |
प्राकारस्थाय
prākārasthāya
|
प्राकारस्थाभ्याम्
prākārasthābhyām
|
प्राकारस्थेभ्यः
prākārasthebhyaḥ
|
Ablative |
प्राकारस्थात्
prākārasthāt
|
प्राकारस्थाभ्याम्
prākārasthābhyām
|
प्राकारस्थेभ्यः
prākārasthebhyaḥ
|
Genitive |
प्राकारस्थस्य
prākārasthasya
|
प्राकारस्थयोः
prākārasthayoḥ
|
प्राकारस्थानाम्
prākārasthānām
|
Locative |
प्राकारस्थे
prākārasthe
|
प्राकारस्थयोः
prākārasthayoḥ
|
प्राकारस्थेषु
prākārastheṣu
|