| Singular | Dual | Plural |
Nominative |
प्राकारीयम्
prākārīyam
|
प्राकारीये
prākārīye
|
प्राकारीयाणि
prākārīyāṇi
|
Vocative |
प्राकारीय
prākārīya
|
प्राकारीये
prākārīye
|
प्राकारीयाणि
prākārīyāṇi
|
Accusative |
प्राकारीयम्
prākārīyam
|
प्राकारीये
prākārīye
|
प्राकारीयाणि
prākārīyāṇi
|
Instrumental |
प्राकारीयेण
prākārīyeṇa
|
प्राकारीयाभ्याम्
prākārīyābhyām
|
प्राकारीयैः
prākārīyaiḥ
|
Dative |
प्राकारीयाय
prākārīyāya
|
प्राकारीयाभ्याम्
prākārīyābhyām
|
प्राकारीयेभ्यः
prākārīyebhyaḥ
|
Ablative |
प्राकारीयात्
prākārīyāt
|
प्राकारीयाभ्याम्
prākārīyābhyām
|
प्राकारीयेभ्यः
prākārīyebhyaḥ
|
Genitive |
प्राकारीयस्य
prākārīyasya
|
प्राकारीययोः
prākārīyayoḥ
|
प्राकारीयाणाम्
prākārīyāṇām
|
Locative |
प्राकारीये
prākārīye
|
प्राकारीययोः
prākārīyayoḥ
|
प्राकारीयेषु
prākārīyeṣu
|