| Singular | Dual | Plural |
Nominative |
प्राकारुका
prākārukā
|
प्राकारुके
prākāruke
|
प्राकारुकाः
prākārukāḥ
|
Vocative |
प्राकारुके
prākāruke
|
प्राकारुके
prākāruke
|
प्राकारुकाः
prākārukāḥ
|
Accusative |
प्राकारुकाम्
prākārukām
|
प्राकारुके
prākāruke
|
प्राकारुकाः
prākārukāḥ
|
Instrumental |
प्राकारुकया
prākārukayā
|
प्राकारुकाभ्याम्
prākārukābhyām
|
प्राकारुकाभिः
prākārukābhiḥ
|
Dative |
प्राकारुकायै
prākārukāyai
|
प्राकारुकाभ्याम्
prākārukābhyām
|
प्राकारुकाभ्यः
prākārukābhyaḥ
|
Ablative |
प्राकारुकायाः
prākārukāyāḥ
|
प्राकारुकाभ्याम्
prākārukābhyām
|
प्राकारुकाभ्यः
prākārukābhyaḥ
|
Genitive |
प्राकारुकायाः
prākārukāyāḥ
|
प्राकारुकयोः
prākārukayoḥ
|
प्राकारुकाणाम्
prākārukāṇām
|
Locative |
प्राकारुकायाम्
prākārukāyām
|
प्राकारुकयोः
prākārukayoḥ
|
प्राकारुकासु
prākārukāsu
|