| Singular | Dual | Plural |
| Nominative |
प्राकारुकम्
prākārukam
|
प्राकारुके
prākāruke
|
प्राकारुकाणि
prākārukāṇi
|
| Vocative |
प्राकारुक
prākāruka
|
प्राकारुके
prākāruke
|
प्राकारुकाणि
prākārukāṇi
|
| Accusative |
प्राकारुकम्
prākārukam
|
प्राकारुके
prākāruke
|
प्राकारुकाणि
prākārukāṇi
|
| Instrumental |
प्राकारुकेण
prākārukeṇa
|
प्राकारुकाभ्याम्
prākārukābhyām
|
प्राकारुकैः
prākārukaiḥ
|
| Dative |
प्राकारुकाय
prākārukāya
|
प्राकारुकाभ्याम्
prākārukābhyām
|
प्राकारुकेभ्यः
prākārukebhyaḥ
|
| Ablative |
प्राकारुकात्
prākārukāt
|
प्राकारुकाभ्याम्
prākārukābhyām
|
प्राकारुकेभ्यः
prākārukebhyaḥ
|
| Genitive |
प्राकारुकस्य
prākārukasya
|
प्राकारुकयोः
prākārukayoḥ
|
प्राकारुकाणाम्
prākārukāṇām
|
| Locative |
प्राकारुके
prākāruke
|
प्राकारुकयोः
prākārukayoḥ
|
प्राकारुकेषु
prākārukeṣu
|