Sanskrit tools

Sanskrit declension


Declension of प्राकारुक prākāruka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकारुकम् prākārukam
प्राकारुके prākāruke
प्राकारुकाणि prākārukāṇi
Vocative प्राकारुक prākāruka
प्राकारुके prākāruke
प्राकारुकाणि prākārukāṇi
Accusative प्राकारुकम् prākārukam
प्राकारुके prākāruke
प्राकारुकाणि prākārukāṇi
Instrumental प्राकारुकेण prākārukeṇa
प्राकारुकाभ्याम् prākārukābhyām
प्राकारुकैः prākārukaiḥ
Dative प्राकारुकाय prākārukāya
प्राकारुकाभ्याम् prākārukābhyām
प्राकारुकेभ्यः prākārukebhyaḥ
Ablative प्राकारुकात् prākārukāt
प्राकारुकाभ्याम् prākārukābhyām
प्राकारुकेभ्यः prākārukebhyaḥ
Genitive प्राकारुकस्य prākārukasya
प्राकारुकयोः prākārukayoḥ
प्राकारुकाणाम् prākārukāṇām
Locative प्राकारुके prākāruke
प्राकारुकयोः prākārukayoḥ
प्राकारुकेषु prākārukeṣu