| Singular | Dual | Plural |
Nominative |
प्राकारुकम्
prākārukam
|
प्राकारुके
prākāruke
|
प्राकारुकाणि
prākārukāṇi
|
Vocative |
प्राकारुक
prākāruka
|
प्राकारुके
prākāruke
|
प्राकारुकाणि
prākārukāṇi
|
Accusative |
प्राकारुकम्
prākārukam
|
प्राकारुके
prākāruke
|
प्राकारुकाणि
prākārukāṇi
|
Instrumental |
प्राकारुकेण
prākārukeṇa
|
प्राकारुकाभ्याम्
prākārukābhyām
|
प्राकारुकैः
prākārukaiḥ
|
Dative |
प्राकारुकाय
prākārukāya
|
प्राकारुकाभ्याम्
prākārukābhyām
|
प्राकारुकेभ्यः
prākārukebhyaḥ
|
Ablative |
प्राकारुकात्
prākārukāt
|
प्राकारुकाभ्याम्
prākārukābhyām
|
प्राकारुकेभ्यः
prākārukebhyaḥ
|
Genitive |
प्राकारुकस्य
prākārukasya
|
प्राकारुकयोः
prākārukayoḥ
|
प्राकारुकाणाम्
prākārukāṇām
|
Locative |
प्राकारुके
prākāruke
|
प्राकारुकयोः
prākārukayoḥ
|
प्राकारुकेषु
prākārukeṣu
|