Singular | Dual | Plural | |
Nominative |
प्राकृतः
prākṛtaḥ |
प्राकृतौ
prākṛtau |
प्राकृताः
prākṛtāḥ |
Vocative |
प्राकृत
prākṛta |
प्राकृतौ
prākṛtau |
प्राकृताः
prākṛtāḥ |
Accusative |
प्राकृतम्
prākṛtam |
प्राकृतौ
prākṛtau |
प्राकृतान्
prākṛtān |
Instrumental |
प्राकृतेन
prākṛtena |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृतैः
prākṛtaiḥ |
Dative |
प्राकृताय
prākṛtāya |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृतेभ्यः
prākṛtebhyaḥ |
Ablative |
प्राकृतात्
prākṛtāt |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृतेभ्यः
prākṛtebhyaḥ |
Genitive |
प्राकृतस्य
prākṛtasya |
प्राकृतयोः
prākṛtayoḥ |
प्राकृतानाम्
prākṛtānām |
Locative |
प्राकृते
prākṛte |
प्राकृतयोः
prākṛtayoḥ |
प्राकृतेषु
prākṛteṣu |