| Singular | Dual | Plural |
Nominative |
अप्रहृतः
aprahṛtaḥ
|
अप्रहृतौ
aprahṛtau
|
अप्रहृताः
aprahṛtāḥ
|
Vocative |
अप्रहृत
aprahṛta
|
अप्रहृतौ
aprahṛtau
|
अप्रहृताः
aprahṛtāḥ
|
Accusative |
अप्रहृतम्
aprahṛtam
|
अप्रहृतौ
aprahṛtau
|
अप्रहृतान्
aprahṛtān
|
Instrumental |
अप्रहृतेन
aprahṛtena
|
अप्रहृताभ्याम्
aprahṛtābhyām
|
अप्रहृतैः
aprahṛtaiḥ
|
Dative |
अप्रहृताय
aprahṛtāya
|
अप्रहृताभ्याम्
aprahṛtābhyām
|
अप्रहृतेभ्यः
aprahṛtebhyaḥ
|
Ablative |
अप्रहृतात्
aprahṛtāt
|
अप्रहृताभ्याम्
aprahṛtābhyām
|
अप्रहृतेभ्यः
aprahṛtebhyaḥ
|
Genitive |
अप्रहृतस्य
aprahṛtasya
|
अप्रहृतयोः
aprahṛtayoḥ
|
अप्रहृतानाम्
aprahṛtānām
|
Locative |
अप्रहृते
aprahṛte
|
अप्रहृतयोः
aprahṛtayoḥ
|
अप्रहृतेषु
aprahṛteṣu
|