| Singular | Dual | Plural |
| Nominative |
प्राकृतचन्द्रिका
prākṛtacandrikā
|
प्राकृतचन्द्रिके
prākṛtacandrike
|
प्राकृतचन्द्रिकाः
prākṛtacandrikāḥ
|
| Vocative |
प्राकृतचन्द्रिके
prākṛtacandrike
|
प्राकृतचन्द्रिके
prākṛtacandrike
|
प्राकृतचन्द्रिकाः
prākṛtacandrikāḥ
|
| Accusative |
प्राकृतचन्द्रिकाम्
prākṛtacandrikām
|
प्राकृतचन्द्रिके
prākṛtacandrike
|
प्राकृतचन्द्रिकाः
prākṛtacandrikāḥ
|
| Instrumental |
प्राकृतचन्द्रिकया
prākṛtacandrikayā
|
प्राकृतचन्द्रिकाभ्याम्
prākṛtacandrikābhyām
|
प्राकृतचन्द्रिकाभिः
prākṛtacandrikābhiḥ
|
| Dative |
प्राकृतचन्द्रिकायै
prākṛtacandrikāyai
|
प्राकृतचन्द्रिकाभ्याम्
prākṛtacandrikābhyām
|
प्राकृतचन्द्रिकाभ्यः
prākṛtacandrikābhyaḥ
|
| Ablative |
प्राकृतचन्द्रिकायाः
prākṛtacandrikāyāḥ
|
प्राकृतचन्द्रिकाभ्याम्
prākṛtacandrikābhyām
|
प्राकृतचन्द्रिकाभ्यः
prākṛtacandrikābhyaḥ
|
| Genitive |
प्राकृतचन्द्रिकायाः
prākṛtacandrikāyāḥ
|
प्राकृतचन्द्रिकयोः
prākṛtacandrikayoḥ
|
प्राकृतचन्द्रिकाणाम्
prākṛtacandrikāṇām
|
| Locative |
प्राकृतचन्द्रिकायाम्
prākṛtacandrikāyām
|
प्राकृतचन्द्रिकयोः
prākṛtacandrikayoḥ
|
प्राकृतचन्द्रिकासु
prākṛtacandrikāsu
|