Sanskrit tools

Sanskrit declension


Declension of प्राकृतचन्द्रिका prākṛtacandrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतचन्द्रिका prākṛtacandrikā
प्राकृतचन्द्रिके prākṛtacandrike
प्राकृतचन्द्रिकाः prākṛtacandrikāḥ
Vocative प्राकृतचन्द्रिके prākṛtacandrike
प्राकृतचन्द्रिके prākṛtacandrike
प्राकृतचन्द्रिकाः prākṛtacandrikāḥ
Accusative प्राकृतचन्द्रिकाम् prākṛtacandrikām
प्राकृतचन्द्रिके prākṛtacandrike
प्राकृतचन्द्रिकाः prākṛtacandrikāḥ
Instrumental प्राकृतचन्द्रिकया prākṛtacandrikayā
प्राकृतचन्द्रिकाभ्याम् prākṛtacandrikābhyām
प्राकृतचन्द्रिकाभिः prākṛtacandrikābhiḥ
Dative प्राकृतचन्द्रिकायै prākṛtacandrikāyai
प्राकृतचन्द्रिकाभ्याम् prākṛtacandrikābhyām
प्राकृतचन्द्रिकाभ्यः prākṛtacandrikābhyaḥ
Ablative प्राकृतचन्द्रिकायाः prākṛtacandrikāyāḥ
प्राकृतचन्द्रिकाभ्याम् prākṛtacandrikābhyām
प्राकृतचन्द्रिकाभ्यः prākṛtacandrikābhyaḥ
Genitive प्राकृतचन्द्रिकायाः prākṛtacandrikāyāḥ
प्राकृतचन्द्रिकयोः prākṛtacandrikayoḥ
प्राकृतचन्द्रिकाणाम् prākṛtacandrikāṇām
Locative प्राकृतचन्द्रिकायाम् prākṛtacandrikāyām
प्राकृतचन्द्रिकयोः prākṛtacandrikayoḥ
प्राकृतचन्द्रिकासु prākṛtacandrikāsu