Sanskrit tools

Sanskrit declension


Declension of प्राकृतच्छन्दष्टीका prākṛtacchandaṣṭīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतच्छन्दष्टीका prākṛtacchandaṣṭīkā
प्राकृतच्छन्दष्टीके prākṛtacchandaṣṭīke
प्राकृतच्छन्दष्टीकाः prākṛtacchandaṣṭīkāḥ
Vocative प्राकृतच्छन्दष्टीके prākṛtacchandaṣṭīke
प्राकृतच्छन्दष्टीके prākṛtacchandaṣṭīke
प्राकृतच्छन्दष्टीकाः prākṛtacchandaṣṭīkāḥ
Accusative प्राकृतच्छन्दष्टीकाम् prākṛtacchandaṣṭīkām
प्राकृतच्छन्दष्टीके prākṛtacchandaṣṭīke
प्राकृतच्छन्दष्टीकाः prākṛtacchandaṣṭīkāḥ
Instrumental प्राकृतच्छन्दष्टीकया prākṛtacchandaṣṭīkayā
प्राकृतच्छन्दष्टीकाभ्याम् prākṛtacchandaṣṭīkābhyām
प्राकृतच्छन्दष्टीकाभिः prākṛtacchandaṣṭīkābhiḥ
Dative प्राकृतच्छन्दष्टीकायै prākṛtacchandaṣṭīkāyai
प्राकृतच्छन्दष्टीकाभ्याम् prākṛtacchandaṣṭīkābhyām
प्राकृतच्छन्दष्टीकाभ्यः prākṛtacchandaṣṭīkābhyaḥ
Ablative प्राकृतच्छन्दष्टीकायाः prākṛtacchandaṣṭīkāyāḥ
प्राकृतच्छन्दष्टीकाभ्याम् prākṛtacchandaṣṭīkābhyām
प्राकृतच्छन्दष्टीकाभ्यः prākṛtacchandaṣṭīkābhyaḥ
Genitive प्राकृतच्छन्दष्टीकायाः prākṛtacchandaṣṭīkāyāḥ
प्राकृतच्छन्दष्टीकयोः prākṛtacchandaṣṭīkayoḥ
प्राकृतच्छन्दष्टीकानाम् prākṛtacchandaṣṭīkānām
Locative प्राकृतच्छन्दष्टीकायाम् prākṛtacchandaṣṭīkāyām
प्राकृतच्छन्दष्टीकयोः prākṛtacchandaṣṭīkayoḥ
प्राकृतच्छन्दष्टीकासु prākṛtacchandaṣṭīkāsu