| Singular | Dual | Plural |
Nominative |
प्राकृतच्छन्दष्टीका
prākṛtacchandaṣṭīkā
|
प्राकृतच्छन्दष्टीके
prākṛtacchandaṣṭīke
|
प्राकृतच्छन्दष्टीकाः
prākṛtacchandaṣṭīkāḥ
|
Vocative |
प्राकृतच्छन्दष्टीके
prākṛtacchandaṣṭīke
|
प्राकृतच्छन्दष्टीके
prākṛtacchandaṣṭīke
|
प्राकृतच्छन्दष्टीकाः
prākṛtacchandaṣṭīkāḥ
|
Accusative |
प्राकृतच्छन्दष्टीकाम्
prākṛtacchandaṣṭīkām
|
प्राकृतच्छन्दष्टीके
prākṛtacchandaṣṭīke
|
प्राकृतच्छन्दष्टीकाः
prākṛtacchandaṣṭīkāḥ
|
Instrumental |
प्राकृतच्छन्दष्टीकया
prākṛtacchandaṣṭīkayā
|
प्राकृतच्छन्दष्टीकाभ्याम्
prākṛtacchandaṣṭīkābhyām
|
प्राकृतच्छन्दष्टीकाभिः
prākṛtacchandaṣṭīkābhiḥ
|
Dative |
प्राकृतच्छन्दष्टीकायै
prākṛtacchandaṣṭīkāyai
|
प्राकृतच्छन्दष्टीकाभ्याम्
prākṛtacchandaṣṭīkābhyām
|
प्राकृतच्छन्दष्टीकाभ्यः
prākṛtacchandaṣṭīkābhyaḥ
|
Ablative |
प्राकृतच्छन्दष्टीकायाः
prākṛtacchandaṣṭīkāyāḥ
|
प्राकृतच्छन्दष्टीकाभ्याम्
prākṛtacchandaṣṭīkābhyām
|
प्राकृतच्छन्दष्टीकाभ्यः
prākṛtacchandaṣṭīkābhyaḥ
|
Genitive |
प्राकृतच्छन्दष्टीकायाः
prākṛtacchandaṣṭīkāyāḥ
|
प्राकृतच्छन्दष्टीकयोः
prākṛtacchandaṣṭīkayoḥ
|
प्राकृतच्छन्दष्टीकानाम्
prākṛtacchandaṣṭīkānām
|
Locative |
प्राकृतच्छन्दष्टीकायाम्
prākṛtacchandaṣṭīkāyām
|
प्राकृतच्छन्दष्टीकयोः
prākṛtacchandaṣṭīkayoḥ
|
प्राकृतच्छन्दष्टीकासु
prākṛtacchandaṣṭīkāsu
|