| Singular | Dual | Plural |
Nominative |
प्राकृतज्वरः
prākṛtajvaraḥ
|
प्राकृतज्वरौ
prākṛtajvarau
|
प्राकृतज्वराः
prākṛtajvarāḥ
|
Vocative |
प्राकृतज्वर
prākṛtajvara
|
प्राकृतज्वरौ
prākṛtajvarau
|
प्राकृतज्वराः
prākṛtajvarāḥ
|
Accusative |
प्राकृतज्वरम्
prākṛtajvaram
|
प्राकृतज्वरौ
prākṛtajvarau
|
प्राकृतज्वरान्
prākṛtajvarān
|
Instrumental |
प्राकृतज्वरेण
prākṛtajvareṇa
|
प्राकृतज्वराभ्याम्
prākṛtajvarābhyām
|
प्राकृतज्वरैः
prākṛtajvaraiḥ
|
Dative |
प्राकृतज्वराय
prākṛtajvarāya
|
प्राकृतज्वराभ्याम्
prākṛtajvarābhyām
|
प्राकृतज्वरेभ्यः
prākṛtajvarebhyaḥ
|
Ablative |
प्राकृतज्वरात्
prākṛtajvarāt
|
प्राकृतज्वराभ्याम्
prākṛtajvarābhyām
|
प्राकृतज्वरेभ्यः
prākṛtajvarebhyaḥ
|
Genitive |
प्राकृतज्वरस्य
prākṛtajvarasya
|
प्राकृतज्वरयोः
prākṛtajvarayoḥ
|
प्राकृतज्वराणाम्
prākṛtajvarāṇām
|
Locative |
प्राकृतज्वरे
prākṛtajvare
|
प्राकृतज्वरयोः
prākṛtajvarayoḥ
|
प्राकृतज्वरेषु
prākṛtajvareṣu
|