| Singular | Dual | Plural |
Nominative |
प्राकृतत्वम्
prākṛtatvam
|
प्राकृतत्वे
prākṛtatve
|
प्राकृतत्वानि
prākṛtatvāni
|
Vocative |
प्राकृतत्व
prākṛtatva
|
प्राकृतत्वे
prākṛtatve
|
प्राकृतत्वानि
prākṛtatvāni
|
Accusative |
प्राकृतत्वम्
prākṛtatvam
|
प्राकृतत्वे
prākṛtatve
|
प्राकृतत्वानि
prākṛtatvāni
|
Instrumental |
प्राकृतत्वेन
prākṛtatvena
|
प्राकृतत्वाभ्याम्
prākṛtatvābhyām
|
प्राकृतत्वैः
prākṛtatvaiḥ
|
Dative |
प्राकृतत्वाय
prākṛtatvāya
|
प्राकृतत्वाभ्याम्
prākṛtatvābhyām
|
प्राकृतत्वेभ्यः
prākṛtatvebhyaḥ
|
Ablative |
प्राकृतत्वात्
prākṛtatvāt
|
प्राकृतत्वाभ्याम्
prākṛtatvābhyām
|
प्राकृतत्वेभ्यः
prākṛtatvebhyaḥ
|
Genitive |
प्राकृतत्वस्य
prākṛtatvasya
|
प्राकृतत्वयोः
prākṛtatvayoḥ
|
प्राकृतत्वानाम्
prākṛtatvānām
|
Locative |
प्राकृतत्वे
prākṛtatve
|
प्राकृतत्वयोः
prākṛtatvayoḥ
|
प्राकृतत्वेषु
prākṛtatveṣu
|