Sanskrit tools

Sanskrit declension


Declension of प्राकृतत्व prākṛtatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतत्वम् prākṛtatvam
प्राकृतत्वे prākṛtatve
प्राकृतत्वानि prākṛtatvāni
Vocative प्राकृतत्व prākṛtatva
प्राकृतत्वे prākṛtatve
प्राकृतत्वानि prākṛtatvāni
Accusative प्राकृतत्वम् prākṛtatvam
प्राकृतत्वे prākṛtatve
प्राकृतत्वानि prākṛtatvāni
Instrumental प्राकृतत्वेन prākṛtatvena
प्राकृतत्वाभ्याम् prākṛtatvābhyām
प्राकृतत्वैः prākṛtatvaiḥ
Dative प्राकृतत्वाय prākṛtatvāya
प्राकृतत्वाभ्याम् prākṛtatvābhyām
प्राकृतत्वेभ्यः prākṛtatvebhyaḥ
Ablative प्राकृतत्वात् prākṛtatvāt
प्राकृतत्वाभ्याम् prākṛtatvābhyām
प्राकृतत्वेभ्यः prākṛtatvebhyaḥ
Genitive प्राकृतत्वस्य prākṛtatvasya
प्राकृतत्वयोः prākṛtatvayoḥ
प्राकृतत्वानाम् prākṛtatvānām
Locative प्राकृतत्वे prākṛtatve
प्राकृतत्वयोः prākṛtatvayoḥ
प्राकृतत्वेषु prākṛtatveṣu