Sanskrit tools

Sanskrit declension


Declension of प्राकृतपञ्चीकरण prākṛtapañcīkaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतपञ्चीकरणम् prākṛtapañcīkaraṇam
प्राकृतपञ्चीकरणे prākṛtapañcīkaraṇe
प्राकृतपञ्चीकरणानि prākṛtapañcīkaraṇāni
Vocative प्राकृतपञ्चीकरण prākṛtapañcīkaraṇa
प्राकृतपञ्चीकरणे prākṛtapañcīkaraṇe
प्राकृतपञ्चीकरणानि prākṛtapañcīkaraṇāni
Accusative प्राकृतपञ्चीकरणम् prākṛtapañcīkaraṇam
प्राकृतपञ्चीकरणे prākṛtapañcīkaraṇe
प्राकृतपञ्चीकरणानि prākṛtapañcīkaraṇāni
Instrumental प्राकृतपञ्चीकरणेन prākṛtapañcīkaraṇena
प्राकृतपञ्चीकरणाभ्याम् prākṛtapañcīkaraṇābhyām
प्राकृतपञ्चीकरणैः prākṛtapañcīkaraṇaiḥ
Dative प्राकृतपञ्चीकरणाय prākṛtapañcīkaraṇāya
प्राकृतपञ्चीकरणाभ्याम् prākṛtapañcīkaraṇābhyām
प्राकृतपञ्चीकरणेभ्यः prākṛtapañcīkaraṇebhyaḥ
Ablative प्राकृतपञ्चीकरणात् prākṛtapañcīkaraṇāt
प्राकृतपञ्चीकरणाभ्याम् prākṛtapañcīkaraṇābhyām
प्राकृतपञ्चीकरणेभ्यः prākṛtapañcīkaraṇebhyaḥ
Genitive प्राकृतपञ्चीकरणस्य prākṛtapañcīkaraṇasya
प्राकृतपञ्चीकरणयोः prākṛtapañcīkaraṇayoḥ
प्राकृतपञ्चीकरणानाम् prākṛtapañcīkaraṇānām
Locative प्राकृतपञ्चीकरणे prākṛtapañcīkaraṇe
प्राकृतपञ्चीकरणयोः prākṛtapañcīkaraṇayoḥ
प्राकृतपञ्चीकरणेषु prākṛtapañcīkaraṇeṣu