| Singular | Dual | Plural |
Nominative |
प्राकृतपञ्चीकरणम्
prākṛtapañcīkaraṇam
|
प्राकृतपञ्चीकरणे
prākṛtapañcīkaraṇe
|
प्राकृतपञ्चीकरणानि
prākṛtapañcīkaraṇāni
|
Vocative |
प्राकृतपञ्चीकरण
prākṛtapañcīkaraṇa
|
प्राकृतपञ्चीकरणे
prākṛtapañcīkaraṇe
|
प्राकृतपञ्चीकरणानि
prākṛtapañcīkaraṇāni
|
Accusative |
प्राकृतपञ्चीकरणम्
prākṛtapañcīkaraṇam
|
प्राकृतपञ्चीकरणे
prākṛtapañcīkaraṇe
|
प्राकृतपञ्चीकरणानि
prākṛtapañcīkaraṇāni
|
Instrumental |
प्राकृतपञ्चीकरणेन
prākṛtapañcīkaraṇena
|
प्राकृतपञ्चीकरणाभ्याम्
prākṛtapañcīkaraṇābhyām
|
प्राकृतपञ्चीकरणैः
prākṛtapañcīkaraṇaiḥ
|
Dative |
प्राकृतपञ्चीकरणाय
prākṛtapañcīkaraṇāya
|
प्राकृतपञ्चीकरणाभ्याम्
prākṛtapañcīkaraṇābhyām
|
प्राकृतपञ्चीकरणेभ्यः
prākṛtapañcīkaraṇebhyaḥ
|
Ablative |
प्राकृतपञ्चीकरणात्
prākṛtapañcīkaraṇāt
|
प्राकृतपञ्चीकरणाभ्याम्
prākṛtapañcīkaraṇābhyām
|
प्राकृतपञ्चीकरणेभ्यः
prākṛtapañcīkaraṇebhyaḥ
|
Genitive |
प्राकृतपञ्चीकरणस्य
prākṛtapañcīkaraṇasya
|
प्राकृतपञ्चीकरणयोः
prākṛtapañcīkaraṇayoḥ
|
प्राकृतपञ्चीकरणानाम्
prākṛtapañcīkaraṇānām
|
Locative |
प्राकृतपञ्चीकरणे
prākṛtapañcīkaraṇe
|
प्राकृतपञ्चीकरणयोः
prākṛtapañcīkaraṇayoḥ
|
प्राकृतपञ्चीकरणेषु
prākṛtapañcīkaraṇeṣu
|