Sanskrit tools

Sanskrit declension


Declension of प्राकृतपिङ्गल prākṛtapiṅgala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतपिङ्गलः prākṛtapiṅgalaḥ
प्राकृतपिङ्गलौ prākṛtapiṅgalau
प्राकृतपिङ्गलाः prākṛtapiṅgalāḥ
Vocative प्राकृतपिङ्गल prākṛtapiṅgala
प्राकृतपिङ्गलौ prākṛtapiṅgalau
प्राकृतपिङ्गलाः prākṛtapiṅgalāḥ
Accusative प्राकृतपिङ्गलम् prākṛtapiṅgalam
प्राकृतपिङ्गलौ prākṛtapiṅgalau
प्राकृतपिङ्गलान् prākṛtapiṅgalān
Instrumental प्राकृतपिङ्गलेन prākṛtapiṅgalena
प्राकृतपिङ्गलाभ्याम् prākṛtapiṅgalābhyām
प्राकृतपिङ्गलैः prākṛtapiṅgalaiḥ
Dative प्राकृतपिङ्गलाय prākṛtapiṅgalāya
प्राकृतपिङ्गलाभ्याम् prākṛtapiṅgalābhyām
प्राकृतपिङ्गलेभ्यः prākṛtapiṅgalebhyaḥ
Ablative प्राकृतपिङ्गलात् prākṛtapiṅgalāt
प्राकृतपिङ्गलाभ्याम् prākṛtapiṅgalābhyām
प्राकृतपिङ्गलेभ्यः prākṛtapiṅgalebhyaḥ
Genitive प्राकृतपिङ्गलस्य prākṛtapiṅgalasya
प्राकृतपिङ्गलयोः prākṛtapiṅgalayoḥ
प्राकृतपिङ्गलानाम् prākṛtapiṅgalānām
Locative प्राकृतपिङ्गले prākṛtapiṅgale
प्राकृतपिङ्गलयोः prākṛtapiṅgalayoḥ
प्राकृतपिङ्गलेषु prākṛtapiṅgaleṣu