| Singular | Dual | Plural |
Nominative |
प्राकृतपिङ्गलः
prākṛtapiṅgalaḥ
|
प्राकृतपिङ्गलौ
prākṛtapiṅgalau
|
प्राकृतपिङ्गलाः
prākṛtapiṅgalāḥ
|
Vocative |
प्राकृतपिङ्गल
prākṛtapiṅgala
|
प्राकृतपिङ्गलौ
prākṛtapiṅgalau
|
प्राकृतपिङ्गलाः
prākṛtapiṅgalāḥ
|
Accusative |
प्राकृतपिङ्गलम्
prākṛtapiṅgalam
|
प्राकृतपिङ्गलौ
prākṛtapiṅgalau
|
प्राकृतपिङ्गलान्
prākṛtapiṅgalān
|
Instrumental |
प्राकृतपिङ्गलेन
prākṛtapiṅgalena
|
प्राकृतपिङ्गलाभ्याम्
prākṛtapiṅgalābhyām
|
प्राकृतपिङ्गलैः
prākṛtapiṅgalaiḥ
|
Dative |
प्राकृतपिङ्गलाय
prākṛtapiṅgalāya
|
प्राकृतपिङ्गलाभ्याम्
prākṛtapiṅgalābhyām
|
प्राकृतपिङ्गलेभ्यः
prākṛtapiṅgalebhyaḥ
|
Ablative |
प्राकृतपिङ्गलात्
prākṛtapiṅgalāt
|
प्राकृतपिङ्गलाभ्याम्
prākṛtapiṅgalābhyām
|
प्राकृतपिङ्गलेभ्यः
prākṛtapiṅgalebhyaḥ
|
Genitive |
प्राकृतपिङ्गलस्य
prākṛtapiṅgalasya
|
प्राकृतपिङ्गलयोः
prākṛtapiṅgalayoḥ
|
प्राकृतपिङ्गलानाम्
prākṛtapiṅgalānām
|
Locative |
प्राकृतपिङ्गले
prākṛtapiṅgale
|
प्राकृतपिङ्गलयोः
prākṛtapiṅgalayoḥ
|
प्राकृतपिङ्गलेषु
prākṛtapiṅgaleṣu
|