Singular | Dual | Plural | |
Nominative |
प्राकृतप्रक्रियावृत्तिः
prākṛtaprakriyāvṛttiḥ |
प्राकृतप्रक्रियावृत्ती
prākṛtaprakriyāvṛttī |
प्राकृतप्रक्रियावृत्तयः
prākṛtaprakriyāvṛttayaḥ |
Vocative |
प्राकृतप्रक्रियावृत्ते
prākṛtaprakriyāvṛtte |
प्राकृतप्रक्रियावृत्ती
prākṛtaprakriyāvṛttī |
प्राकृतप्रक्रियावृत्तयः
prākṛtaprakriyāvṛttayaḥ |
Accusative |
प्राकृतप्रक्रियावृत्तिम्
prākṛtaprakriyāvṛttim |
प्राकृतप्रक्रियावृत्ती
prākṛtaprakriyāvṛttī |
प्राकृतप्रक्रियावृत्तीः
prākṛtaprakriyāvṛttīḥ |
Instrumental |
प्राकृतप्रक्रियावृत्त्या
prākṛtaprakriyāvṛttyā |
प्राकृतप्रक्रियावृत्तिभ्याम्
prākṛtaprakriyāvṛttibhyām |
प्राकृतप्रक्रियावृत्तिभिः
prākṛtaprakriyāvṛttibhiḥ |
Dative |
प्राकृतप्रक्रियावृत्तये
prākṛtaprakriyāvṛttaye प्राकृतप्रक्रियावृत्त्यै prākṛtaprakriyāvṛttyai |
प्राकृतप्रक्रियावृत्तिभ्याम्
prākṛtaprakriyāvṛttibhyām |
प्राकृतप्रक्रियावृत्तिभ्यः
prākṛtaprakriyāvṛttibhyaḥ |
Ablative |
प्राकृतप्रक्रियावृत्तेः
prākṛtaprakriyāvṛtteḥ प्राकृतप्रक्रियावृत्त्याः prākṛtaprakriyāvṛttyāḥ |
प्राकृतप्रक्रियावृत्तिभ्याम्
prākṛtaprakriyāvṛttibhyām |
प्राकृतप्रक्रियावृत्तिभ्यः
prākṛtaprakriyāvṛttibhyaḥ |
Genitive |
प्राकृतप्रक्रियावृत्तेः
prākṛtaprakriyāvṛtteḥ प्राकृतप्रक्रियावृत्त्याः prākṛtaprakriyāvṛttyāḥ |
प्राकृतप्रक्रियावृत्त्योः
prākṛtaprakriyāvṛttyoḥ |
प्राकृतप्रक्रियावृत्तीनाम्
prākṛtaprakriyāvṛttīnām |
Locative |
प्राकृतप्रक्रियावृत्तौ
prākṛtaprakriyāvṛttau प्राकृतप्रक्रियावृत्त्याम् prākṛtaprakriyāvṛttyām |
प्राकृतप्रक्रियावृत्त्योः
prākṛtaprakriyāvṛttyoḥ |
प्राकृतप्रक्रियावृत्तिषु
prākṛtaprakriyāvṛttiṣu |