Sanskrit tools

Sanskrit declension


Declension of प्राकृतप्रक्रियावृत्ति prākṛtaprakriyāvṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतप्रक्रियावृत्तिः prākṛtaprakriyāvṛttiḥ
प्राकृतप्रक्रियावृत्ती prākṛtaprakriyāvṛttī
प्राकृतप्रक्रियावृत्तयः prākṛtaprakriyāvṛttayaḥ
Vocative प्राकृतप्रक्रियावृत्ते prākṛtaprakriyāvṛtte
प्राकृतप्रक्रियावृत्ती prākṛtaprakriyāvṛttī
प्राकृतप्रक्रियावृत्तयः prākṛtaprakriyāvṛttayaḥ
Accusative प्राकृतप्रक्रियावृत्तिम् prākṛtaprakriyāvṛttim
प्राकृतप्रक्रियावृत्ती prākṛtaprakriyāvṛttī
प्राकृतप्रक्रियावृत्तीः prākṛtaprakriyāvṛttīḥ
Instrumental प्राकृतप्रक्रियावृत्त्या prākṛtaprakriyāvṛttyā
प्राकृतप्रक्रियावृत्तिभ्याम् prākṛtaprakriyāvṛttibhyām
प्राकृतप्रक्रियावृत्तिभिः prākṛtaprakriyāvṛttibhiḥ
Dative प्राकृतप्रक्रियावृत्तये prākṛtaprakriyāvṛttaye
प्राकृतप्रक्रियावृत्त्यै prākṛtaprakriyāvṛttyai
प्राकृतप्रक्रियावृत्तिभ्याम् prākṛtaprakriyāvṛttibhyām
प्राकृतप्रक्रियावृत्तिभ्यः prākṛtaprakriyāvṛttibhyaḥ
Ablative प्राकृतप्रक्रियावृत्तेः prākṛtaprakriyāvṛtteḥ
प्राकृतप्रक्रियावृत्त्याः prākṛtaprakriyāvṛttyāḥ
प्राकृतप्रक्रियावृत्तिभ्याम् prākṛtaprakriyāvṛttibhyām
प्राकृतप्रक्रियावृत्तिभ्यः prākṛtaprakriyāvṛttibhyaḥ
Genitive प्राकृतप्रक्रियावृत्तेः prākṛtaprakriyāvṛtteḥ
प्राकृतप्रक्रियावृत्त्याः prākṛtaprakriyāvṛttyāḥ
प्राकृतप्रक्रियावृत्त्योः prākṛtaprakriyāvṛttyoḥ
प्राकृतप्रक्रियावृत्तीनाम् prākṛtaprakriyāvṛttīnām
Locative प्राकृतप्रक्रियावृत्तौ prākṛtaprakriyāvṛttau
प्राकृतप्रक्रियावृत्त्याम् prākṛtaprakriyāvṛttyām
प्राकृतप्रक्रियावृत्त्योः prākṛtaprakriyāvṛttyoḥ
प्राकृतप्रक्रियावृत्तिषु prākṛtaprakriyāvṛttiṣu