| Singular | Dual | Plural |
Nominative |
प्राकृतप्रबोधः
prākṛtaprabodhaḥ
|
प्राकृतप्रबोधौ
prākṛtaprabodhau
|
प्राकृतप्रबोधाः
prākṛtaprabodhāḥ
|
Vocative |
प्राकृतप्रबोध
prākṛtaprabodha
|
प्राकृतप्रबोधौ
prākṛtaprabodhau
|
प्राकृतप्रबोधाः
prākṛtaprabodhāḥ
|
Accusative |
प्राकृतप्रबोधम्
prākṛtaprabodham
|
प्राकृतप्रबोधौ
prākṛtaprabodhau
|
प्राकृतप्रबोधान्
prākṛtaprabodhān
|
Instrumental |
प्राकृतप्रबोधेन
prākṛtaprabodhena
|
प्राकृतप्रबोधाभ्याम्
prākṛtaprabodhābhyām
|
प्राकृतप्रबोधैः
prākṛtaprabodhaiḥ
|
Dative |
प्राकृतप्रबोधाय
prākṛtaprabodhāya
|
प्राकृतप्रबोधाभ्याम्
prākṛtaprabodhābhyām
|
प्राकृतप्रबोधेभ्यः
prākṛtaprabodhebhyaḥ
|
Ablative |
प्राकृतप्रबोधात्
prākṛtaprabodhāt
|
प्राकृतप्रबोधाभ्याम्
prākṛtaprabodhābhyām
|
प्राकृतप्रबोधेभ्यः
prākṛtaprabodhebhyaḥ
|
Genitive |
प्राकृतप्रबोधस्य
prākṛtaprabodhasya
|
प्राकृतप्रबोधयोः
prākṛtaprabodhayoḥ
|
प्राकृतप्रबोधानाम्
prākṛtaprabodhānām
|
Locative |
प्राकृतप्रबोधे
prākṛtaprabodhe
|
प्राकृतप्रबोधयोः
prākṛtaprabodhayoḥ
|
प्राकृतप्रबोधेषु
prākṛtaprabodheṣu
|