Sanskrit tools

Sanskrit declension


Declension of प्राकृतप्रबोध prākṛtaprabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतप्रबोधः prākṛtaprabodhaḥ
प्राकृतप्रबोधौ prākṛtaprabodhau
प्राकृतप्रबोधाः prākṛtaprabodhāḥ
Vocative प्राकृतप्रबोध prākṛtaprabodha
प्राकृतप्रबोधौ prākṛtaprabodhau
प्राकृतप्रबोधाः prākṛtaprabodhāḥ
Accusative प्राकृतप्रबोधम् prākṛtaprabodham
प्राकृतप्रबोधौ prākṛtaprabodhau
प्राकृतप्रबोधान् prākṛtaprabodhān
Instrumental प्राकृतप्रबोधेन prākṛtaprabodhena
प्राकृतप्रबोधाभ्याम् prākṛtaprabodhābhyām
प्राकृतप्रबोधैः prākṛtaprabodhaiḥ
Dative प्राकृतप्रबोधाय prākṛtaprabodhāya
प्राकृतप्रबोधाभ्याम् prākṛtaprabodhābhyām
प्राकृतप्रबोधेभ्यः prākṛtaprabodhebhyaḥ
Ablative प्राकृतप्रबोधात् prākṛtaprabodhāt
प्राकृतप्रबोधाभ्याम् prākṛtaprabodhābhyām
प्राकृतप्रबोधेभ्यः prākṛtaprabodhebhyaḥ
Genitive प्राकृतप्रबोधस्य prākṛtaprabodhasya
प्राकृतप्रबोधयोः prākṛtaprabodhayoḥ
प्राकृतप्रबोधानाम् prākṛtaprabodhānām
Locative प्राकृतप्रबोधे prākṛtaprabodhe
प्राकृतप्रबोधयोः prākṛtaprabodhayoḥ
प्राकृतप्रबोधेषु prākṛtaprabodheṣu