| Singular | Dual | Plural |
| Nominative |
प्राकृतप्रलयः
prākṛtapralayaḥ
|
प्राकृतप्रलयौ
prākṛtapralayau
|
प्राकृतप्रलयाः
prākṛtapralayāḥ
|
| Vocative |
प्राकृतप्रलय
prākṛtapralaya
|
प्राकृतप्रलयौ
prākṛtapralayau
|
प्राकृतप्रलयाः
prākṛtapralayāḥ
|
| Accusative |
प्राकृतप्रलयम्
prākṛtapralayam
|
प्राकृतप्रलयौ
prākṛtapralayau
|
प्राकृतप्रलयान्
prākṛtapralayān
|
| Instrumental |
प्राकृतप्रलयेन
prākṛtapralayena
|
प्राकृतप्रलयाभ्याम्
prākṛtapralayābhyām
|
प्राकृतप्रलयैः
prākṛtapralayaiḥ
|
| Dative |
प्राकृतप्रलयाय
prākṛtapralayāya
|
प्राकृतप्रलयाभ्याम्
prākṛtapralayābhyām
|
प्राकृतप्रलयेभ्यः
prākṛtapralayebhyaḥ
|
| Ablative |
प्राकृतप्रलयात्
prākṛtapralayāt
|
प्राकृतप्रलयाभ्याम्
prākṛtapralayābhyām
|
प्राकृतप्रलयेभ्यः
prākṛtapralayebhyaḥ
|
| Genitive |
प्राकृतप्रलयस्य
prākṛtapralayasya
|
प्राकृतप्रलययोः
prākṛtapralayayoḥ
|
प्राकृतप्रलयानाम्
prākṛtapralayānām
|
| Locative |
प्राकृतप्रलये
prākṛtapralaye
|
प्राकृतप्रलययोः
prākṛtapralayayoḥ
|
प्राकृतप्रलयेषु
prākṛtapralayeṣu
|