Sanskrit tools

Sanskrit declension


Declension of प्राकृतप्रलय prākṛtapralaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतप्रलयः prākṛtapralayaḥ
प्राकृतप्रलयौ prākṛtapralayau
प्राकृतप्रलयाः prākṛtapralayāḥ
Vocative प्राकृतप्रलय prākṛtapralaya
प्राकृतप्रलयौ prākṛtapralayau
प्राकृतप्रलयाः prākṛtapralayāḥ
Accusative प्राकृतप्रलयम् prākṛtapralayam
प्राकृतप्रलयौ prākṛtapralayau
प्राकृतप्रलयान् prākṛtapralayān
Instrumental प्राकृतप्रलयेन prākṛtapralayena
प्राकृतप्रलयाभ्याम् prākṛtapralayābhyām
प्राकृतप्रलयैः prākṛtapralayaiḥ
Dative प्राकृतप्रलयाय prākṛtapralayāya
प्राकृतप्रलयाभ्याम् prākṛtapralayābhyām
प्राकृतप्रलयेभ्यः prākṛtapralayebhyaḥ
Ablative प्राकृतप्रलयात् prākṛtapralayāt
प्राकृतप्रलयाभ्याम् prākṛtapralayābhyām
प्राकृतप्रलयेभ्यः prākṛtapralayebhyaḥ
Genitive प्राकृतप्रलयस्य prākṛtapralayasya
प्राकृतप्रलययोः prākṛtapralayayoḥ
प्राकृतप्रलयानाम् prākṛtapralayānām
Locative प्राकृतप्रलये prākṛtapralaye
प्राकृतप्रलययोः prākṛtapralayayoḥ
प्राकृतप्रलयेषु prākṛtapralayeṣu