Sanskrit tools

Sanskrit declension


Declension of प्राकृतभाषाकाव्य prākṛtabhāṣākāvya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतभाषाकाव्यम् prākṛtabhāṣākāvyam
प्राकृतभाषाकाव्ये prākṛtabhāṣākāvye
प्राकृतभाषाकाव्याणि prākṛtabhāṣākāvyāṇi
Vocative प्राकृतभाषाकाव्य prākṛtabhāṣākāvya
प्राकृतभाषाकाव्ये prākṛtabhāṣākāvye
प्राकृतभाषाकाव्याणि prākṛtabhāṣākāvyāṇi
Accusative प्राकृतभाषाकाव्यम् prākṛtabhāṣākāvyam
प्राकृतभाषाकाव्ये prākṛtabhāṣākāvye
प्राकृतभाषाकाव्याणि prākṛtabhāṣākāvyāṇi
Instrumental प्राकृतभाषाकाव्येण prākṛtabhāṣākāvyeṇa
प्राकृतभाषाकाव्याभ्याम् prākṛtabhāṣākāvyābhyām
प्राकृतभाषाकाव्यैः prākṛtabhāṣākāvyaiḥ
Dative प्राकृतभाषाकाव्याय prākṛtabhāṣākāvyāya
प्राकृतभाषाकाव्याभ्याम् prākṛtabhāṣākāvyābhyām
प्राकृतभाषाकाव्येभ्यः prākṛtabhāṣākāvyebhyaḥ
Ablative प्राकृतभाषाकाव्यात् prākṛtabhāṣākāvyāt
प्राकृतभाषाकाव्याभ्याम् prākṛtabhāṣākāvyābhyām
प्राकृतभाषाकाव्येभ्यः prākṛtabhāṣākāvyebhyaḥ
Genitive प्राकृतभाषाकाव्यस्य prākṛtabhāṣākāvyasya
प्राकृतभाषाकाव्ययोः prākṛtabhāṣākāvyayoḥ
प्राकृतभाषाकाव्याणाम् prākṛtabhāṣākāvyāṇām
Locative प्राकृतभाषाकाव्ये prākṛtabhāṣākāvye
प्राकृतभाषाकाव्ययोः prākṛtabhāṣākāvyayoḥ
प्राकृतभाषाकाव्येषु prākṛtabhāṣākāvyeṣu