| Singular | Dual | Plural |
Nominative |
प्राकृतभाषाकाव्यम्
prākṛtabhāṣākāvyam
|
प्राकृतभाषाकाव्ये
prākṛtabhāṣākāvye
|
प्राकृतभाषाकाव्याणि
prākṛtabhāṣākāvyāṇi
|
Vocative |
प्राकृतभाषाकाव्य
prākṛtabhāṣākāvya
|
प्राकृतभाषाकाव्ये
prākṛtabhāṣākāvye
|
प्राकृतभाषाकाव्याणि
prākṛtabhāṣākāvyāṇi
|
Accusative |
प्राकृतभाषाकाव्यम्
prākṛtabhāṣākāvyam
|
प्राकृतभाषाकाव्ये
prākṛtabhāṣākāvye
|
प्राकृतभाषाकाव्याणि
prākṛtabhāṣākāvyāṇi
|
Instrumental |
प्राकृतभाषाकाव्येण
prākṛtabhāṣākāvyeṇa
|
प्राकृतभाषाकाव्याभ्याम्
prākṛtabhāṣākāvyābhyām
|
प्राकृतभाषाकाव्यैः
prākṛtabhāṣākāvyaiḥ
|
Dative |
प्राकृतभाषाकाव्याय
prākṛtabhāṣākāvyāya
|
प्राकृतभाषाकाव्याभ्याम्
prākṛtabhāṣākāvyābhyām
|
प्राकृतभाषाकाव्येभ्यः
prākṛtabhāṣākāvyebhyaḥ
|
Ablative |
प्राकृतभाषाकाव्यात्
prākṛtabhāṣākāvyāt
|
प्राकृतभाषाकाव्याभ्याम्
prākṛtabhāṣākāvyābhyām
|
प्राकृतभाषाकाव्येभ्यः
prākṛtabhāṣākāvyebhyaḥ
|
Genitive |
प्राकृतभाषाकाव्यस्य
prākṛtabhāṣākāvyasya
|
प्राकृतभाषाकाव्ययोः
prākṛtabhāṣākāvyayoḥ
|
प्राकृतभाषाकाव्याणाम्
prākṛtabhāṣākāvyāṇām
|
Locative |
प्राकृतभाषाकाव्ये
prākṛtabhāṣākāvye
|
प्राकृतभाषाकाव्ययोः
prākṛtabhāṣākāvyayoḥ
|
प्राकृतभाषाकाव्येषु
prākṛtabhāṣākāvyeṣu
|