Sanskrit tools

Sanskrit declension


Declension of प्राकृतभाषिन् prākṛtabhāṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्राकृतभाषि prākṛtabhāṣi
प्राकृतभाषिणी prākṛtabhāṣiṇī
प्राकृतभाषीणि prākṛtabhāṣīṇi
Vocative प्राकृतभाषि prākṛtabhāṣi
प्राकृतभाषिन् prākṛtabhāṣin
प्राकृतभाषिणी prākṛtabhāṣiṇī
प्राकृतभाषीणि prākṛtabhāṣīṇi
Accusative प्राकृतभाषि prākṛtabhāṣi
प्राकृतभाषिणी prākṛtabhāṣiṇī
प्राकृतभाषीणि prākṛtabhāṣīṇi
Instrumental प्राकृतभाषिणा prākṛtabhāṣiṇā
प्राकृतभाषिभ्याम् prākṛtabhāṣibhyām
प्राकृतभाषिभिः prākṛtabhāṣibhiḥ
Dative प्राकृतभाषिणे prākṛtabhāṣiṇe
प्राकृतभाषिभ्याम् prākṛtabhāṣibhyām
प्राकृतभाषिभ्यः prākṛtabhāṣibhyaḥ
Ablative प्राकृतभाषिणः prākṛtabhāṣiṇaḥ
प्राकृतभाषिभ्याम् prākṛtabhāṣibhyām
प्राकृतभाषिभ्यः prākṛtabhāṣibhyaḥ
Genitive प्राकृतभाषिणः prākṛtabhāṣiṇaḥ
प्राकृतभाषिणोः prākṛtabhāṣiṇoḥ
प्राकृतभाषिणम् prākṛtabhāṣiṇam
Locative प्राकृतभाषिणि prākṛtabhāṣiṇi
प्राकृतभाषिणोः prākṛtabhāṣiṇoḥ
प्राकृतभाषिषु prākṛtabhāṣiṣu