| Singular | Dual | Plural | |
| Nominative |
प्राकृतभाषि
prākṛtabhāṣi |
प्राकृतभाषिणी
prākṛtabhāṣiṇī |
प्राकृतभाषीणि
prākṛtabhāṣīṇi |
| Vocative |
प्राकृतभाषि
prākṛtabhāṣi प्राकृतभाषिन् prākṛtabhāṣin |
प्राकृतभाषिणी
prākṛtabhāṣiṇī |
प्राकृतभाषीणि
prākṛtabhāṣīṇi |
| Accusative |
प्राकृतभाषि
prākṛtabhāṣi |
प्राकृतभाषिणी
prākṛtabhāṣiṇī |
प्राकृतभाषीणि
prākṛtabhāṣīṇi |
| Instrumental |
प्राकृतभाषिणा
prākṛtabhāṣiṇā |
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām |
प्राकृतभाषिभिः
prākṛtabhāṣibhiḥ |
| Dative |
प्राकृतभाषिणे
prākṛtabhāṣiṇe |
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām |
प्राकृतभाषिभ्यः
prākṛtabhāṣibhyaḥ |
| Ablative |
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ |
प्राकृतभाषिभ्याम्
prākṛtabhāṣibhyām |
प्राकृतभाषिभ्यः
prākṛtabhāṣibhyaḥ |
| Genitive |
प्राकृतभाषिणः
prākṛtabhāṣiṇaḥ |
प्राकृतभाषिणोः
prākṛtabhāṣiṇoḥ |
प्राकृतभाषिणम्
prākṛtabhāṣiṇam |
| Locative |
प्राकृतभाषिणि
prākṛtabhāṣiṇi |
प्राकृतभाषिणोः
prākṛtabhāṣiṇoḥ |
प्राकृतभाषिषु
prākṛtabhāṣiṣu |