Sanskrit tools

Sanskrit declension


Declension of प्राकृतरहस्य prākṛtarahasya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतरहस्यः prākṛtarahasyaḥ
प्राकृतरहस्यौ prākṛtarahasyau
प्राकृतरहस्याः prākṛtarahasyāḥ
Vocative प्राकृतरहस्य prākṛtarahasya
प्राकृतरहस्यौ prākṛtarahasyau
प्राकृतरहस्याः prākṛtarahasyāḥ
Accusative प्राकृतरहस्यम् prākṛtarahasyam
प्राकृतरहस्यौ prākṛtarahasyau
प्राकृतरहस्यान् prākṛtarahasyān
Instrumental प्राकृतरहस्येन prākṛtarahasyena
प्राकृतरहस्याभ्याम् prākṛtarahasyābhyām
प्राकृतरहस्यैः prākṛtarahasyaiḥ
Dative प्राकृतरहस्याय prākṛtarahasyāya
प्राकृतरहस्याभ्याम् prākṛtarahasyābhyām
प्राकृतरहस्येभ्यः prākṛtarahasyebhyaḥ
Ablative प्राकृतरहस्यात् prākṛtarahasyāt
प्राकृतरहस्याभ्याम् prākṛtarahasyābhyām
प्राकृतरहस्येभ्यः prākṛtarahasyebhyaḥ
Genitive प्राकृतरहस्यस्य prākṛtarahasyasya
प्राकृतरहस्ययोः prākṛtarahasyayoḥ
प्राकृतरहस्यानाम् prākṛtarahasyānām
Locative प्राकृतरहस्ये prākṛtarahasye
प्राकृतरहस्ययोः prākṛtarahasyayoḥ
प्राकृतरहस्येषु prākṛtarahasyeṣu