| Singular | Dual | Plural |
Nominative |
प्राकृतरहस्यः
prākṛtarahasyaḥ
|
प्राकृतरहस्यौ
prākṛtarahasyau
|
प्राकृतरहस्याः
prākṛtarahasyāḥ
|
Vocative |
प्राकृतरहस्य
prākṛtarahasya
|
प्राकृतरहस्यौ
prākṛtarahasyau
|
प्राकृतरहस्याः
prākṛtarahasyāḥ
|
Accusative |
प्राकृतरहस्यम्
prākṛtarahasyam
|
प्राकृतरहस्यौ
prākṛtarahasyau
|
प्राकृतरहस्यान्
prākṛtarahasyān
|
Instrumental |
प्राकृतरहस्येन
prākṛtarahasyena
|
प्राकृतरहस्याभ्याम्
prākṛtarahasyābhyām
|
प्राकृतरहस्यैः
prākṛtarahasyaiḥ
|
Dative |
प्राकृतरहस्याय
prākṛtarahasyāya
|
प्राकृतरहस्याभ्याम्
prākṛtarahasyābhyām
|
प्राकृतरहस्येभ्यः
prākṛtarahasyebhyaḥ
|
Ablative |
प्राकृतरहस्यात्
prākṛtarahasyāt
|
प्राकृतरहस्याभ्याम्
prākṛtarahasyābhyām
|
प्राकृतरहस्येभ्यः
prākṛtarahasyebhyaḥ
|
Genitive |
प्राकृतरहस्यस्य
prākṛtarahasyasya
|
प्राकृतरहस्ययोः
prākṛtarahasyayoḥ
|
प्राकृतरहस्यानाम्
prākṛtarahasyānām
|
Locative |
प्राकृतरहस्ये
prākṛtarahasye
|
प्राकृतरहस्ययोः
prākṛtarahasyayoḥ
|
प्राकृतरहस्येषु
prākṛtarahasyeṣu
|