Sanskrit tools

Sanskrit declension


Declension of प्राकृतलङ्केश्वर prākṛtalaṅkeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतलङ्केश्वरः prākṛtalaṅkeśvaraḥ
प्राकृतलङ्केश्वरौ prākṛtalaṅkeśvarau
प्राकृतलङ्केश्वराः prākṛtalaṅkeśvarāḥ
Vocative प्राकृतलङ्केश्वर prākṛtalaṅkeśvara
प्राकृतलङ्केश्वरौ prākṛtalaṅkeśvarau
प्राकृतलङ्केश्वराः prākṛtalaṅkeśvarāḥ
Accusative प्राकृतलङ्केश्वरम् prākṛtalaṅkeśvaram
प्राकृतलङ्केश्वरौ prākṛtalaṅkeśvarau
प्राकृतलङ्केश्वरान् prākṛtalaṅkeśvarān
Instrumental प्राकृतलङ्केश्वरेण prākṛtalaṅkeśvareṇa
प्राकृतलङ्केश्वराभ्याम् prākṛtalaṅkeśvarābhyām
प्राकृतलङ्केश्वरैः prākṛtalaṅkeśvaraiḥ
Dative प्राकृतलङ्केश्वराय prākṛtalaṅkeśvarāya
प्राकृतलङ्केश्वराभ्याम् prākṛtalaṅkeśvarābhyām
प्राकृतलङ्केश्वरेभ्यः prākṛtalaṅkeśvarebhyaḥ
Ablative प्राकृतलङ्केश्वरात् prākṛtalaṅkeśvarāt
प्राकृतलङ्केश्वराभ्याम् prākṛtalaṅkeśvarābhyām
प्राकृतलङ्केश्वरेभ्यः prākṛtalaṅkeśvarebhyaḥ
Genitive प्राकृतलङ्केश्वरस्य prākṛtalaṅkeśvarasya
प्राकृतलङ्केश्वरयोः prākṛtalaṅkeśvarayoḥ
प्राकृतलङ्केश्वराणाम् prākṛtalaṅkeśvarāṇām
Locative प्राकृतलङ्केश्वरे prākṛtalaṅkeśvare
प्राकृतलङ्केश्वरयोः prākṛtalaṅkeśvarayoḥ
प्राकृतलङ्केश्वरेषु prākṛtalaṅkeśvareṣu