| Singular | Dual | Plural | |
| Nominative |
प्राकृतव्याकरणवृत्तिः
prākṛtavyākaraṇavṛttiḥ |
प्राकृतव्याकरणवृत्ती
prākṛtavyākaraṇavṛttī |
प्राकृतव्याकरणवृत्तयः
prākṛtavyākaraṇavṛttayaḥ |
| Vocative |
प्राकृतव्याकरणवृत्ते
prākṛtavyākaraṇavṛtte |
प्राकृतव्याकरणवृत्ती
prākṛtavyākaraṇavṛttī |
प्राकृतव्याकरणवृत्तयः
prākṛtavyākaraṇavṛttayaḥ |
| Accusative |
प्राकृतव्याकरणवृत्तिम्
prākṛtavyākaraṇavṛttim |
प्राकृतव्याकरणवृत्ती
prākṛtavyākaraṇavṛttī |
प्राकृतव्याकरणवृत्तीः
prākṛtavyākaraṇavṛttīḥ |
| Instrumental |
प्राकृतव्याकरणवृत्त्या
prākṛtavyākaraṇavṛttyā |
प्राकृतव्याकरणवृत्तिभ्याम्
prākṛtavyākaraṇavṛttibhyām |
प्राकृतव्याकरणवृत्तिभिः
prākṛtavyākaraṇavṛttibhiḥ |
| Dative |
प्राकृतव्याकरणवृत्तये
prākṛtavyākaraṇavṛttaye प्राकृतव्याकरणवृत्त्यै prākṛtavyākaraṇavṛttyai |
प्राकृतव्याकरणवृत्तिभ्याम्
prākṛtavyākaraṇavṛttibhyām |
प्राकृतव्याकरणवृत्तिभ्यः
prākṛtavyākaraṇavṛttibhyaḥ |
| Ablative |
प्राकृतव्याकरणवृत्तेः
prākṛtavyākaraṇavṛtteḥ प्राकृतव्याकरणवृत्त्याः prākṛtavyākaraṇavṛttyāḥ |
प्राकृतव्याकरणवृत्तिभ्याम्
prākṛtavyākaraṇavṛttibhyām |
प्राकृतव्याकरणवृत्तिभ्यः
prākṛtavyākaraṇavṛttibhyaḥ |
| Genitive |
प्राकृतव्याकरणवृत्तेः
prākṛtavyākaraṇavṛtteḥ प्राकृतव्याकरणवृत्त्याः prākṛtavyākaraṇavṛttyāḥ |
प्राकृतव्याकरणवृत्त्योः
prākṛtavyākaraṇavṛttyoḥ |
प्राकृतव्याकरणवृत्तीनाम्
prākṛtavyākaraṇavṛttīnām |
| Locative |
प्राकृतव्याकरणवृत्तौ
prākṛtavyākaraṇavṛttau प्राकृतव्याकरणवृत्त्याम् prākṛtavyākaraṇavṛttyām |
प्राकृतव्याकरणवृत्त्योः
prākṛtavyākaraṇavṛttyoḥ |
प्राकृतव्याकरणवृत्तिषु
prākṛtavyākaraṇavṛttiṣu |