Sanskrit tools

Sanskrit declension


Declension of प्राकृतव्याकरणवृत्ति prākṛtavyākaraṇavṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतव्याकरणवृत्तिः prākṛtavyākaraṇavṛttiḥ
प्राकृतव्याकरणवृत्ती prākṛtavyākaraṇavṛttī
प्राकृतव्याकरणवृत्तयः prākṛtavyākaraṇavṛttayaḥ
Vocative प्राकृतव्याकरणवृत्ते prākṛtavyākaraṇavṛtte
प्राकृतव्याकरणवृत्ती prākṛtavyākaraṇavṛttī
प्राकृतव्याकरणवृत्तयः prākṛtavyākaraṇavṛttayaḥ
Accusative प्राकृतव्याकरणवृत्तिम् prākṛtavyākaraṇavṛttim
प्राकृतव्याकरणवृत्ती prākṛtavyākaraṇavṛttī
प्राकृतव्याकरणवृत्तीः prākṛtavyākaraṇavṛttīḥ
Instrumental प्राकृतव्याकरणवृत्त्या prākṛtavyākaraṇavṛttyā
प्राकृतव्याकरणवृत्तिभ्याम् prākṛtavyākaraṇavṛttibhyām
प्राकृतव्याकरणवृत्तिभिः prākṛtavyākaraṇavṛttibhiḥ
Dative प्राकृतव्याकरणवृत्तये prākṛtavyākaraṇavṛttaye
प्राकृतव्याकरणवृत्त्यै prākṛtavyākaraṇavṛttyai
प्राकृतव्याकरणवृत्तिभ्याम् prākṛtavyākaraṇavṛttibhyām
प्राकृतव्याकरणवृत्तिभ्यः prākṛtavyākaraṇavṛttibhyaḥ
Ablative प्राकृतव्याकरणवृत्तेः prākṛtavyākaraṇavṛtteḥ
प्राकृतव्याकरणवृत्त्याः prākṛtavyākaraṇavṛttyāḥ
प्राकृतव्याकरणवृत्तिभ्याम् prākṛtavyākaraṇavṛttibhyām
प्राकृतव्याकरणवृत्तिभ्यः prākṛtavyākaraṇavṛttibhyaḥ
Genitive प्राकृतव्याकरणवृत्तेः prākṛtavyākaraṇavṛtteḥ
प्राकृतव्याकरणवृत्त्याः prākṛtavyākaraṇavṛttyāḥ
प्राकृतव्याकरणवृत्त्योः prākṛtavyākaraṇavṛttyoḥ
प्राकृतव्याकरणवृत्तीनाम् prākṛtavyākaraṇavṛttīnām
Locative प्राकृतव्याकरणवृत्तौ prākṛtavyākaraṇavṛttau
प्राकृतव्याकरणवृत्त्याम् prākṛtavyākaraṇavṛttyām
प्राकृतव्याकरणवृत्त्योः prākṛtavyākaraṇavṛttyoḥ
प्राकृतव्याकरणवृत्तिषु prākṛtavyākaraṇavṛttiṣu