| Singular | Dual | Plural |
| Nominative |
प्राकृतशासनम्
prākṛtaśāsanam
|
प्राकृतशासने
prākṛtaśāsane
|
प्राकृतशासनानि
prākṛtaśāsanāni
|
| Vocative |
प्राकृतशासन
prākṛtaśāsana
|
प्राकृतशासने
prākṛtaśāsane
|
प्राकृतशासनानि
prākṛtaśāsanāni
|
| Accusative |
प्राकृतशासनम्
prākṛtaśāsanam
|
प्राकृतशासने
prākṛtaśāsane
|
प्राकृतशासनानि
prākṛtaśāsanāni
|
| Instrumental |
प्राकृतशासनेन
prākṛtaśāsanena
|
प्राकृतशासनाभ्याम्
prākṛtaśāsanābhyām
|
प्राकृतशासनैः
prākṛtaśāsanaiḥ
|
| Dative |
प्राकृतशासनाय
prākṛtaśāsanāya
|
प्राकृतशासनाभ्याम्
prākṛtaśāsanābhyām
|
प्राकृतशासनेभ्यः
prākṛtaśāsanebhyaḥ
|
| Ablative |
प्राकृतशासनात्
prākṛtaśāsanāt
|
प्राकृतशासनाभ्याम्
prākṛtaśāsanābhyām
|
प्राकृतशासनेभ्यः
prākṛtaśāsanebhyaḥ
|
| Genitive |
प्राकृतशासनस्य
prākṛtaśāsanasya
|
प्राकृतशासनयोः
prākṛtaśāsanayoḥ
|
प्राकृतशासनानाम्
prākṛtaśāsanānām
|
| Locative |
प्राकृतशासने
prākṛtaśāsane
|
प्राकृतशासनयोः
prākṛtaśāsanayoḥ
|
प्राकृतशासनेषु
prākṛtaśāsaneṣu
|