Sanskrit tools

Sanskrit declension


Declension of प्राकृतशासन prākṛtaśāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतशासनम् prākṛtaśāsanam
प्राकृतशासने prākṛtaśāsane
प्राकृतशासनानि prākṛtaśāsanāni
Vocative प्राकृतशासन prākṛtaśāsana
प्राकृतशासने prākṛtaśāsane
प्राकृतशासनानि prākṛtaśāsanāni
Accusative प्राकृतशासनम् prākṛtaśāsanam
प्राकृतशासने prākṛtaśāsane
प्राकृतशासनानि prākṛtaśāsanāni
Instrumental प्राकृतशासनेन prākṛtaśāsanena
प्राकृतशासनाभ्याम् prākṛtaśāsanābhyām
प्राकृतशासनैः prākṛtaśāsanaiḥ
Dative प्राकृतशासनाय prākṛtaśāsanāya
प्राकृतशासनाभ्याम् prākṛtaśāsanābhyām
प्राकृतशासनेभ्यः prākṛtaśāsanebhyaḥ
Ablative प्राकृतशासनात् prākṛtaśāsanāt
प्राकृतशासनाभ्याम् prākṛtaśāsanābhyām
प्राकृतशासनेभ्यः prākṛtaśāsanebhyaḥ
Genitive प्राकृतशासनस्य prākṛtaśāsanasya
प्राकृतशासनयोः prākṛtaśāsanayoḥ
प्राकृतशासनानाम् prākṛtaśāsanānām
Locative प्राकृतशासने prākṛtaśāsane
प्राकृतशासनयोः prākṛtaśāsanayoḥ
प्राकृतशासनेषु prākṛtaśāsaneṣu