| Singular | Dual | Plural |
Nominative |
प्राकृतसर्वस्वम्
prākṛtasarvasvam
|
प्राकृतसर्वस्वे
prākṛtasarvasve
|
प्राकृतसर्वस्वानि
prākṛtasarvasvāni
|
Vocative |
प्राकृतसर्वस्व
prākṛtasarvasva
|
प्राकृतसर्वस्वे
prākṛtasarvasve
|
प्राकृतसर्वस्वानि
prākṛtasarvasvāni
|
Accusative |
प्राकृतसर्वस्वम्
prākṛtasarvasvam
|
प्राकृतसर्वस्वे
prākṛtasarvasve
|
प्राकृतसर्वस्वानि
prākṛtasarvasvāni
|
Instrumental |
प्राकृतसर्वस्वेन
prākṛtasarvasvena
|
प्राकृतसर्वस्वाभ्याम्
prākṛtasarvasvābhyām
|
प्राकृतसर्वस्वैः
prākṛtasarvasvaiḥ
|
Dative |
प्राकृतसर्वस्वाय
prākṛtasarvasvāya
|
प्राकृतसर्वस्वाभ्याम्
prākṛtasarvasvābhyām
|
प्राकृतसर्वस्वेभ्यः
prākṛtasarvasvebhyaḥ
|
Ablative |
प्राकृतसर्वस्वात्
prākṛtasarvasvāt
|
प्राकृतसर्वस्वाभ्याम्
prākṛtasarvasvābhyām
|
प्राकृतसर्वस्वेभ्यः
prākṛtasarvasvebhyaḥ
|
Genitive |
प्राकृतसर्वस्वस्य
prākṛtasarvasvasya
|
प्राकृतसर्वस्वयोः
prākṛtasarvasvayoḥ
|
प्राकृतसर्वस्वानाम्
prākṛtasarvasvānām
|
Locative |
प्राकृतसर्वस्वे
prākṛtasarvasve
|
प्राकृतसर्वस्वयोः
prākṛtasarvasvayoḥ
|
प्राकृतसर्वस्वेषु
prākṛtasarvasveṣu
|