Sanskrit tools

Sanskrit declension


Declension of प्राकृतसर्वस्व prākṛtasarvasva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतसर्वस्वम् prākṛtasarvasvam
प्राकृतसर्वस्वे prākṛtasarvasve
प्राकृतसर्वस्वानि prākṛtasarvasvāni
Vocative प्राकृतसर्वस्व prākṛtasarvasva
प्राकृतसर्वस्वे prākṛtasarvasve
प्राकृतसर्वस्वानि prākṛtasarvasvāni
Accusative प्राकृतसर्वस्वम् prākṛtasarvasvam
प्राकृतसर्वस्वे prākṛtasarvasve
प्राकृतसर्वस्वानि prākṛtasarvasvāni
Instrumental प्राकृतसर्वस्वेन prākṛtasarvasvena
प्राकृतसर्वस्वाभ्याम् prākṛtasarvasvābhyām
प्राकृतसर्वस्वैः prākṛtasarvasvaiḥ
Dative प्राकृतसर्वस्वाय prākṛtasarvasvāya
प्राकृतसर्वस्वाभ्याम् prākṛtasarvasvābhyām
प्राकृतसर्वस्वेभ्यः prākṛtasarvasvebhyaḥ
Ablative प्राकृतसर्वस्वात् prākṛtasarvasvāt
प्राकृतसर्वस्वाभ्याम् prākṛtasarvasvābhyām
प्राकृतसर्वस्वेभ्यः prākṛtasarvasvebhyaḥ
Genitive प्राकृतसर्वस्वस्य prākṛtasarvasvasya
प्राकृतसर्वस्वयोः prākṛtasarvasvayoḥ
प्राकृतसर्वस्वानाम् prākṛtasarvasvānām
Locative प्राकृतसर्वस्वे prākṛtasarvasve
प्राकृतसर्वस्वयोः prākṛtasarvasvayoḥ
प्राकृतसर्वस्वेषु prākṛtasarvasveṣu