| Singular | Dual | Plural |
Nominative |
अप्राकरणिकः
aprākaraṇikaḥ
|
अप्राकरणिकौ
aprākaraṇikau
|
अप्राकरणिकाः
aprākaraṇikāḥ
|
Vocative |
अप्राकरणिक
aprākaraṇika
|
अप्राकरणिकौ
aprākaraṇikau
|
अप्राकरणिकाः
aprākaraṇikāḥ
|
Accusative |
अप्राकरणिकम्
aprākaraṇikam
|
अप्राकरणिकौ
aprākaraṇikau
|
अप्राकरणिकान्
aprākaraṇikān
|
Instrumental |
अप्राकरणिकेन
aprākaraṇikena
|
अप्राकरणिकाभ्याम्
aprākaraṇikābhyām
|
अप्राकरणिकैः
aprākaraṇikaiḥ
|
Dative |
अप्राकरणिकाय
aprākaraṇikāya
|
अप्राकरणिकाभ्याम्
aprākaraṇikābhyām
|
अप्राकरणिकेभ्यः
aprākaraṇikebhyaḥ
|
Ablative |
अप्राकरणिकात्
aprākaraṇikāt
|
अप्राकरणिकाभ्याम्
aprākaraṇikābhyām
|
अप्राकरणिकेभ्यः
aprākaraṇikebhyaḥ
|
Genitive |
अप्राकरणिकस्य
aprākaraṇikasya
|
अप्राकरणिकयोः
aprākaraṇikayoḥ
|
अप्राकरणिकानाम्
aprākaraṇikānām
|
Locative |
अप्राकरणिके
aprākaraṇike
|
अप्राकरणिकयोः
aprākaraṇikayoḥ
|
अप्राकरणिकेषु
aprākaraṇikeṣu
|