Sanskrit tools

Sanskrit declension


Declension of प्राकृतसूत्र prākṛtasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतसूत्रम् prākṛtasūtram
प्राकृतसूत्रे prākṛtasūtre
प्राकृतसूत्राणि prākṛtasūtrāṇi
Vocative प्राकृतसूत्र prākṛtasūtra
प्राकृतसूत्रे prākṛtasūtre
प्राकृतसूत्राणि prākṛtasūtrāṇi
Accusative प्राकृतसूत्रम् prākṛtasūtram
प्राकृतसूत्रे prākṛtasūtre
प्राकृतसूत्राणि prākṛtasūtrāṇi
Instrumental प्राकृतसूत्रेण prākṛtasūtreṇa
प्राकृतसूत्राभ्याम् prākṛtasūtrābhyām
प्राकृतसूत्रैः prākṛtasūtraiḥ
Dative प्राकृतसूत्राय prākṛtasūtrāya
प्राकृतसूत्राभ्याम् prākṛtasūtrābhyām
प्राकृतसूत्रेभ्यः prākṛtasūtrebhyaḥ
Ablative प्राकृतसूत्रात् prākṛtasūtrāt
प्राकृतसूत्राभ्याम् prākṛtasūtrābhyām
प्राकृतसूत्रेभ्यः prākṛtasūtrebhyaḥ
Genitive प्राकृतसूत्रस्य prākṛtasūtrasya
प्राकृतसूत्रयोः prākṛtasūtrayoḥ
प्राकृतसूत्राणाम् prākṛtasūtrāṇām
Locative प्राकृतसूत्रे prākṛtasūtre
प्राकृतसूत्रयोः prākṛtasūtrayoḥ
प्राकृतसूत्रेषु prākṛtasūtreṣu