Sanskrit tools

Sanskrit declension


Declension of प्राकृतसेतु prākṛtasetu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतसेतुः prākṛtasetuḥ
प्राकृतसेतू prākṛtasetū
प्राकृतसेतवः prākṛtasetavaḥ
Vocative प्राकृतसेतो prākṛtaseto
प्राकृतसेतू prākṛtasetū
प्राकृतसेतवः prākṛtasetavaḥ
Accusative प्राकृतसेतुम् prākṛtasetum
प्राकृतसेतू prākṛtasetū
प्राकृतसेतून् prākṛtasetūn
Instrumental प्राकृतसेतुना prākṛtasetunā
प्राकृतसेतुभ्याम् prākṛtasetubhyām
प्राकृतसेतुभिः prākṛtasetubhiḥ
Dative प्राकृतसेतवे prākṛtasetave
प्राकृतसेतुभ्याम् prākṛtasetubhyām
प्राकृतसेतुभ्यः prākṛtasetubhyaḥ
Ablative प्राकृतसेतोः prākṛtasetoḥ
प्राकृतसेतुभ्याम् prākṛtasetubhyām
प्राकृतसेतुभ्यः prākṛtasetubhyaḥ
Genitive प्राकृतसेतोः prākṛtasetoḥ
प्राकृतसेत्वोः prākṛtasetvoḥ
प्राकृतसेतूनाम् prākṛtasetūnām
Locative प्राकृतसेतौ prākṛtasetau
प्राकृतसेत्वोः prākṛtasetvoḥ
प्राकृतसेतुषु prākṛtasetuṣu