| Singular | Dual | Plural |
Nominative |
प्राकृतसेतुः
prākṛtasetuḥ
|
प्राकृतसेतू
prākṛtasetū
|
प्राकृतसेतवः
prākṛtasetavaḥ
|
Vocative |
प्राकृतसेतो
prākṛtaseto
|
प्राकृतसेतू
prākṛtasetū
|
प्राकृतसेतवः
prākṛtasetavaḥ
|
Accusative |
प्राकृतसेतुम्
prākṛtasetum
|
प्राकृतसेतू
prākṛtasetū
|
प्राकृतसेतून्
prākṛtasetūn
|
Instrumental |
प्राकृतसेतुना
prākṛtasetunā
|
प्राकृतसेतुभ्याम्
prākṛtasetubhyām
|
प्राकृतसेतुभिः
prākṛtasetubhiḥ
|
Dative |
प्राकृतसेतवे
prākṛtasetave
|
प्राकृतसेतुभ्याम्
prākṛtasetubhyām
|
प्राकृतसेतुभ्यः
prākṛtasetubhyaḥ
|
Ablative |
प्राकृतसेतोः
prākṛtasetoḥ
|
प्राकृतसेतुभ्याम्
prākṛtasetubhyām
|
प्राकृतसेतुभ्यः
prākṛtasetubhyaḥ
|
Genitive |
प्राकृतसेतोः
prākṛtasetoḥ
|
प्राकृतसेत्वोः
prākṛtasetvoḥ
|
प्राकृतसेतूनाम्
prākṛtasetūnām
|
Locative |
प्राकृतसेतौ
prākṛtasetau
|
प्राकृतसेत्वोः
prākṛtasetvoḥ
|
प्राकृतसेतुषु
prākṛtasetuṣu
|