| Singular | Dual | Plural |
Nominative |
प्राकृतारिः
prākṛtāriḥ
|
प्राकृतारी
prākṛtārī
|
प्राकृतारयः
prākṛtārayaḥ
|
Vocative |
प्राकृतारे
prākṛtāre
|
प्राकृतारी
prākṛtārī
|
प्राकृतारयः
prākṛtārayaḥ
|
Accusative |
प्राकृतारिम्
prākṛtārim
|
प्राकृतारी
prākṛtārī
|
प्राकृतारीन्
prākṛtārīn
|
Instrumental |
प्राकृतारिणा
prākṛtāriṇā
|
प्राकृतारिभ्याम्
prākṛtāribhyām
|
प्राकृतारिभिः
prākṛtāribhiḥ
|
Dative |
प्राकृतारये
prākṛtāraye
|
प्राकृतारिभ्याम्
prākṛtāribhyām
|
प्राकृतारिभ्यः
prākṛtāribhyaḥ
|
Ablative |
प्राकृतारेः
prākṛtāreḥ
|
प्राकृतारिभ्याम्
prākṛtāribhyām
|
प्राकृतारिभ्यः
prākṛtāribhyaḥ
|
Genitive |
प्राकृतारेः
prākṛtāreḥ
|
प्राकृतार्योः
prākṛtāryoḥ
|
प्राकृतारीणाम्
prākṛtārīṇām
|
Locative |
प्राकृतारौ
prākṛtārau
|
प्राकृतार्योः
prākṛtāryoḥ
|
प्राकृतारिषु
prākṛtāriṣu
|