| Singular | Dual | Plural |
Nominative |
प्रागहीयः
prāgahīyaḥ
|
प्रागहीयौ
prāgahīyau
|
प्रागहीयाः
prāgahīyāḥ
|
Vocative |
प्रागहीय
prāgahīya
|
प्रागहीयौ
prāgahīyau
|
प्रागहीयाः
prāgahīyāḥ
|
Accusative |
प्रागहीयम्
prāgahīyam
|
प्रागहीयौ
prāgahīyau
|
प्रागहीयान्
prāgahīyān
|
Instrumental |
प्रागहीयेण
prāgahīyeṇa
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयैः
prāgahīyaiḥ
|
Dative |
प्रागहीयाय
prāgahīyāya
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयेभ्यः
prāgahīyebhyaḥ
|
Ablative |
प्रागहीयात्
prāgahīyāt
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयेभ्यः
prāgahīyebhyaḥ
|
Genitive |
प्रागहीयस्य
prāgahīyasya
|
प्रागहीययोः
prāgahīyayoḥ
|
प्रागहीयाणाम्
prāgahīyāṇām
|
Locative |
प्रागहीये
prāgahīye
|
प्रागहीययोः
prāgahīyayoḥ
|
प्रागहीयेषु
prāgahīyeṣu
|