| Singular | Dual | Plural |
Nominative |
प्रागहीया
prāgahīyā
|
प्रागहीये
prāgahīye
|
प्रागहीयाः
prāgahīyāḥ
|
Vocative |
प्रागहीये
prāgahīye
|
प्रागहीये
prāgahīye
|
प्रागहीयाः
prāgahīyāḥ
|
Accusative |
प्रागहीयाम्
prāgahīyām
|
प्रागहीये
prāgahīye
|
प्रागहीयाः
prāgahīyāḥ
|
Instrumental |
प्रागहीयया
prāgahīyayā
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयाभिः
prāgahīyābhiḥ
|
Dative |
प्रागहीयायै
prāgahīyāyai
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयाभ्यः
prāgahīyābhyaḥ
|
Ablative |
प्रागहीयायाः
prāgahīyāyāḥ
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयाभ्यः
prāgahīyābhyaḥ
|
Genitive |
प्रागहीयायाः
prāgahīyāyāḥ
|
प्रागहीययोः
prāgahīyayoḥ
|
प्रागहीयाणाम्
prāgahīyāṇām
|
Locative |
प्रागहीयायाम्
prāgahīyāyām
|
प्रागहीययोः
prāgahīyayoḥ
|
प्रागहीयासु
prāgahīyāsu
|