Sanskrit tools

Sanskrit declension


Declension of प्रागहीया prāgahīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रागहीया prāgahīyā
प्रागहीये prāgahīye
प्रागहीयाः prāgahīyāḥ
Vocative प्रागहीये prāgahīye
प्रागहीये prāgahīye
प्रागहीयाः prāgahīyāḥ
Accusative प्रागहीयाम् prāgahīyām
प्रागहीये prāgahīye
प्रागहीयाः prāgahīyāḥ
Instrumental प्रागहीयया prāgahīyayā
प्रागहीयाभ्याम् prāgahīyābhyām
प्रागहीयाभिः prāgahīyābhiḥ
Dative प्रागहीयायै prāgahīyāyai
प्रागहीयाभ्याम् prāgahīyābhyām
प्रागहीयाभ्यः prāgahīyābhyaḥ
Ablative प्रागहीयायाः prāgahīyāyāḥ
प्रागहीयाभ्याम् prāgahīyābhyām
प्रागहीयाभ्यः prāgahīyābhyaḥ
Genitive प्रागहीयायाः prāgahīyāyāḥ
प्रागहीययोः prāgahīyayoḥ
प्रागहीयाणाम् prāgahīyāṇām
Locative प्रागहीयायाम् prāgahīyāyām
प्रागहीययोः prāgahīyayoḥ
प्रागहीयासु prāgahīyāsu