| Singular | Dual | Plural |
| Nominative |
प्रागहीया
prāgahīyā
|
प्रागहीये
prāgahīye
|
प्रागहीयाः
prāgahīyāḥ
|
| Vocative |
प्रागहीये
prāgahīye
|
प्रागहीये
prāgahīye
|
प्रागहीयाः
prāgahīyāḥ
|
| Accusative |
प्रागहीयाम्
prāgahīyām
|
प्रागहीये
prāgahīye
|
प्रागहीयाः
prāgahīyāḥ
|
| Instrumental |
प्रागहीयया
prāgahīyayā
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयाभिः
prāgahīyābhiḥ
|
| Dative |
प्रागहीयायै
prāgahīyāyai
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयाभ्यः
prāgahīyābhyaḥ
|
| Ablative |
प्रागहीयायाः
prāgahīyāyāḥ
|
प्रागहीयाभ्याम्
prāgahīyābhyām
|
प्रागहीयाभ्यः
prāgahīyābhyaḥ
|
| Genitive |
प्रागहीयायाः
prāgahīyāyāḥ
|
प्रागहीययोः
prāgahīyayoḥ
|
प्रागहीयाणाम्
prāgahīyāṇām
|
| Locative |
प्रागहीयायाम्
prāgahīyāyām
|
प्रागहीययोः
prāgahīyayoḥ
|
प्रागहीयासु
prāgahīyāsu
|