| Singular | Dual | Plural | |
| Nominative |
प्रागारः
prāgāraḥ |
प्रागारौ
prāgārau |
प्रागाराः
prāgārāḥ |
| Vocative |
प्रागार
prāgāra |
प्रागारौ
prāgārau |
प्रागाराः
prāgārāḥ |
| Accusative |
प्रागारम्
prāgāram |
प्रागारौ
prāgārau |
प्रागारान्
prāgārān |
| Instrumental |
प्रागारेण
prāgāreṇa |
प्रागाराभ्याम्
prāgārābhyām |
प्रागारैः
prāgāraiḥ |
| Dative |
प्रागाराय
prāgārāya |
प्रागाराभ्याम्
prāgārābhyām |
प्रागारेभ्यः
prāgārebhyaḥ |
| Ablative |
प्रागारात्
prāgārāt |
प्रागाराभ्याम्
prāgārābhyām |
प्रागारेभ्यः
prāgārebhyaḥ |
| Genitive |
प्रागारस्य
prāgārasya |
प्रागारयोः
prāgārayoḥ |
प्रागाराणाम्
prāgārāṇām |
| Locative |
प्रागारे
prāgāre |
प्रागारयोः
prāgārayoḥ |
प्रागारेषु
prāgāreṣu |