Sanskrit tools

Sanskrit declension


Declension of प्रागार prāgāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रागारः prāgāraḥ
प्रागारौ prāgārau
प्रागाराः prāgārāḥ
Vocative प्रागार prāgāra
प्रागारौ prāgārau
प्रागाराः prāgārāḥ
Accusative प्रागारम् prāgāram
प्रागारौ prāgārau
प्रागारान् prāgārān
Instrumental प्रागारेण prāgāreṇa
प्रागाराभ्याम् prāgārābhyām
प्रागारैः prāgāraiḥ
Dative प्रागाराय prāgārāya
प्रागाराभ्याम् prāgārābhyām
प्रागारेभ्यः prāgārebhyaḥ
Ablative प्रागारात् prāgārāt
प्रागाराभ्याम् prāgārābhyām
प्रागारेभ्यः prāgārebhyaḥ
Genitive प्रागारस्य prāgārasya
प्रागारयोः prāgārayoḥ
प्रागाराणाम् prāgārāṇām
Locative प्रागारे prāgāre
प्रागारयोः prāgārayoḥ
प्रागारेषु prāgāreṣu