| Singular | Dual | Plural |
Nominative |
प्राग्रसरः
prāgrasaraḥ
|
प्राग्रसरौ
prāgrasarau
|
प्राग्रसराः
prāgrasarāḥ
|
Vocative |
प्राग्रसर
prāgrasara
|
प्राग्रसरौ
prāgrasarau
|
प्राग्रसराः
prāgrasarāḥ
|
Accusative |
प्राग्रसरम्
prāgrasaram
|
प्राग्रसरौ
prāgrasarau
|
प्राग्रसरान्
prāgrasarān
|
Instrumental |
प्राग्रसरेण
prāgrasareṇa
|
प्राग्रसराभ्याम्
prāgrasarābhyām
|
प्राग्रसरैः
prāgrasaraiḥ
|
Dative |
प्राग्रसराय
prāgrasarāya
|
प्राग्रसराभ्याम्
prāgrasarābhyām
|
प्राग्रसरेभ्यः
prāgrasarebhyaḥ
|
Ablative |
प्राग्रसरात्
prāgrasarāt
|
प्राग्रसराभ्याम्
prāgrasarābhyām
|
प्राग्रसरेभ्यः
prāgrasarebhyaḥ
|
Genitive |
प्राग्रसरस्य
prāgrasarasya
|
प्राग्रसरयोः
prāgrasarayoḥ
|
प्राग्रसराणाम्
prāgrasarāṇām
|
Locative |
प्राग्रसरे
prāgrasare
|
प्राग्रसरयोः
prāgrasarayoḥ
|
प्राग्रसरेषु
prāgrasareṣu
|