| Singular | Dual | Plural |
Nominative |
प्राग्रसरा
prāgrasarā
|
प्राग्रसरे
prāgrasare
|
प्राग्रसराः
prāgrasarāḥ
|
Vocative |
प्राग्रसरे
prāgrasare
|
प्राग्रसरे
prāgrasare
|
प्राग्रसराः
prāgrasarāḥ
|
Accusative |
प्राग्रसराम्
prāgrasarām
|
प्राग्रसरे
prāgrasare
|
प्राग्रसराः
prāgrasarāḥ
|
Instrumental |
प्राग्रसरया
prāgrasarayā
|
प्राग्रसराभ्याम्
prāgrasarābhyām
|
प्राग्रसराभिः
prāgrasarābhiḥ
|
Dative |
प्राग्रसरायै
prāgrasarāyai
|
प्राग्रसराभ्याम्
prāgrasarābhyām
|
प्राग्रसराभ्यः
prāgrasarābhyaḥ
|
Ablative |
प्राग्रसरायाः
prāgrasarāyāḥ
|
प्राग्रसराभ्याम्
prāgrasarābhyām
|
प्राग्रसराभ्यः
prāgrasarābhyaḥ
|
Genitive |
प्राग्रसरायाः
prāgrasarāyāḥ
|
प्राग्रसरयोः
prāgrasarayoḥ
|
प्राग्रसराणाम्
prāgrasarāṇām
|
Locative |
प्राग्रसरायाम्
prāgrasarāyām
|
प्राग्रसरयोः
prāgrasarayoḥ
|
प्राग्रसरासु
prāgrasarāsu
|