| Singular | Dual | Plural |
Nominative |
प्राग्रहरः
prāgraharaḥ
|
प्राग्रहरौ
prāgraharau
|
प्राग्रहराः
prāgraharāḥ
|
Vocative |
प्राग्रहर
prāgrahara
|
प्राग्रहरौ
prāgraharau
|
प्राग्रहराः
prāgraharāḥ
|
Accusative |
प्राग्रहरम्
prāgraharam
|
प्राग्रहरौ
prāgraharau
|
प्राग्रहरान्
prāgraharān
|
Instrumental |
प्राग्रहरेण
prāgrahareṇa
|
प्राग्रहराभ्याम्
prāgraharābhyām
|
प्राग्रहरैः
prāgraharaiḥ
|
Dative |
प्राग्रहराय
prāgraharāya
|
प्राग्रहराभ्याम्
prāgraharābhyām
|
प्राग्रहरेभ्यः
prāgraharebhyaḥ
|
Ablative |
प्राग्रहरात्
prāgraharāt
|
प्राग्रहराभ्याम्
prāgraharābhyām
|
प्राग्रहरेभ्यः
prāgraharebhyaḥ
|
Genitive |
प्राग्रहरस्य
prāgraharasya
|
प्राग्रहरयोः
prāgraharayoḥ
|
प्राग्रहराणाम्
prāgraharāṇām
|
Locative |
प्राग्रहरे
prāgrahare
|
प्राग्रहरयोः
prāgraharayoḥ
|
प्राग्रहरेषु
prāgrahareṣu
|