Sanskrit tools

Sanskrit declension


Declension of प्राग्रहर prāgrahara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राग्रहरम् prāgraharam
प्राग्रहरे prāgrahare
प्राग्रहराणि prāgraharāṇi
Vocative प्राग्रहर prāgrahara
प्राग्रहरे prāgrahare
प्राग्रहराणि prāgraharāṇi
Accusative प्राग्रहरम् prāgraharam
प्राग्रहरे prāgrahare
प्राग्रहराणि prāgraharāṇi
Instrumental प्राग्रहरेण prāgrahareṇa
प्राग्रहराभ्याम् prāgraharābhyām
प्राग्रहरैः prāgraharaiḥ
Dative प्राग्रहराय prāgraharāya
प्राग्रहराभ्याम् prāgraharābhyām
प्राग्रहरेभ्यः prāgraharebhyaḥ
Ablative प्राग्रहरात् prāgraharāt
प्राग्रहराभ्याम् prāgraharābhyām
प्राग्रहरेभ्यः prāgraharebhyaḥ
Genitive प्राग्रहरस्य prāgraharasya
प्राग्रहरयोः prāgraharayoḥ
प्राग्रहराणाम् prāgraharāṇām
Locative प्राग्रहरे prāgrahare
प्राग्रहरयोः prāgraharayoḥ
प्राग्रहरेषु prāgrahareṣu