| Singular | Dual | Plural |
| Nominative |
प्राग्र्यः
prāgryaḥ
|
प्राग्र्यौ
prāgryau
|
प्राग्र्याः
prāgryāḥ
|
| Vocative |
प्राग्र्य
prāgrya
|
प्राग्र्यौ
prāgryau
|
प्राग्र्याः
prāgryāḥ
|
| Accusative |
प्राग्र्यम्
prāgryam
|
प्राग्र्यौ
prāgryau
|
प्राग्र्यान्
prāgryān
|
| Instrumental |
प्राग्र्येण
prāgryeṇa
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्यैः
prāgryaiḥ
|
| Dative |
प्राग्र्याय
prāgryāya
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्येभ्यः
prāgryebhyaḥ
|
| Ablative |
प्राग्र्यात्
prāgryāt
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्येभ्यः
prāgryebhyaḥ
|
| Genitive |
प्राग्र्यस्य
prāgryasya
|
प्राग्र्ययोः
prāgryayoḥ
|
प्राग्र्याणाम्
prāgryāṇām
|
| Locative |
प्राग्र्ये
prāgrye
|
प्राग्र्ययोः
prāgryayoḥ
|
प्राग्र्येषु
prāgryeṣu
|