Sanskrit tools

Sanskrit declension


Declension of अप्राकृत aprākṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राकृतः aprākṛtaḥ
अप्राकृतौ aprākṛtau
अप्राकृताः aprākṛtāḥ
Vocative अप्राकृत aprākṛta
अप्राकृतौ aprākṛtau
अप्राकृताः aprākṛtāḥ
Accusative अप्राकृतम् aprākṛtam
अप्राकृतौ aprākṛtau
अप्राकृतान् aprākṛtān
Instrumental अप्राकृतेन aprākṛtena
अप्राकृताभ्याम् aprākṛtābhyām
अप्राकृतैः aprākṛtaiḥ
Dative अप्राकृताय aprākṛtāya
अप्राकृताभ्याम् aprākṛtābhyām
अप्राकृतेभ्यः aprākṛtebhyaḥ
Ablative अप्राकृतात् aprākṛtāt
अप्राकृताभ्याम् aprākṛtābhyām
अप्राकृतेभ्यः aprākṛtebhyaḥ
Genitive अप्राकृतस्य aprākṛtasya
अप्राकृतयोः aprākṛtayoḥ
अप्राकृतानाम् aprākṛtānām
Locative अप्राकृते aprākṛte
अप्राकृतयोः aprākṛtayoḥ
अप्राकृतेषु aprākṛteṣu