| Singular | Dual | Plural |
| Nominative |
प्राग्र्या
prāgryā
|
प्राग्र्ये
prāgrye
|
प्राग्र्याः
prāgryāḥ
|
| Vocative |
प्राग्र्ये
prāgrye
|
प्राग्र्ये
prāgrye
|
प्राग्र्याः
prāgryāḥ
|
| Accusative |
प्राग्र्याम्
prāgryām
|
प्राग्र्ये
prāgrye
|
प्राग्र्याः
prāgryāḥ
|
| Instrumental |
प्राग्र्यया
prāgryayā
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्याभिः
prāgryābhiḥ
|
| Dative |
प्राग्र्यायै
prāgryāyai
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्याभ्यः
prāgryābhyaḥ
|
| Ablative |
प्राग्र्यायाः
prāgryāyāḥ
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्याभ्यः
prāgryābhyaḥ
|
| Genitive |
प्राग्र्यायाः
prāgryāyāḥ
|
प्राग्र्ययोः
prāgryayoḥ
|
प्राग्र्याणाम्
prāgryāṇām
|
| Locative |
प्राग्र्यायाम्
prāgryāyām
|
प्राग्र्ययोः
prāgryayoḥ
|
प्राग्र्यासु
prāgryāsu
|