| Singular | Dual | Plural |
Nominative |
प्राग्राटम्
prāgrāṭam
|
प्राग्राटे
prāgrāṭe
|
प्राग्राटानि
prāgrāṭāni
|
Vocative |
प्राग्राट
prāgrāṭa
|
प्राग्राटे
prāgrāṭe
|
प्राग्राटानि
prāgrāṭāni
|
Accusative |
प्राग्राटम्
prāgrāṭam
|
प्राग्राटे
prāgrāṭe
|
प्राग्राटानि
prāgrāṭāni
|
Instrumental |
प्राग्राटेन
prāgrāṭena
|
प्राग्राटाभ्याम्
prāgrāṭābhyām
|
प्राग्राटैः
prāgrāṭaiḥ
|
Dative |
प्राग्राटाय
prāgrāṭāya
|
प्राग्राटाभ्याम्
prāgrāṭābhyām
|
प्राग्राटेभ्यः
prāgrāṭebhyaḥ
|
Ablative |
प्राग्राटात्
prāgrāṭāt
|
प्राग्राटाभ्याम्
prāgrāṭābhyām
|
प्राग्राटेभ्यः
prāgrāṭebhyaḥ
|
Genitive |
प्राग्राटस्य
prāgrāṭasya
|
प्राग्राटयोः
prāgrāṭayoḥ
|
प्राग्राटानाम्
prāgrāṭānām
|
Locative |
प्राग्राटे
prāgrāṭe
|
प्राग्राटयोः
prāgrāṭayoḥ
|
प्राग्राटेषु
prāgrāṭeṣu
|