Sanskrit tools

Sanskrit declension


Declension of प्राग्राट prāgrāṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राग्राटम् prāgrāṭam
प्राग्राटे prāgrāṭe
प्राग्राटानि prāgrāṭāni
Vocative प्राग्राट prāgrāṭa
प्राग्राटे prāgrāṭe
प्राग्राटानि prāgrāṭāni
Accusative प्राग्राटम् prāgrāṭam
प्राग्राटे prāgrāṭe
प्राग्राटानि prāgrāṭāni
Instrumental प्राग्राटेन prāgrāṭena
प्राग्राटाभ्याम् prāgrāṭābhyām
प्राग्राटैः prāgrāṭaiḥ
Dative प्राग्राटाय prāgrāṭāya
प्राग्राटाभ्याम् prāgrāṭābhyām
प्राग्राटेभ्यः prāgrāṭebhyaḥ
Ablative प्राग्राटात् prāgrāṭāt
प्राग्राटाभ्याम् prāgrāṭābhyām
प्राग्राटेभ्यः prāgrāṭebhyaḥ
Genitive प्राग्राटस्य prāgrāṭasya
प्राग्राटयोः prāgrāṭayoḥ
प्राग्राटानाम् prāgrāṭānām
Locative प्राग्राटे prāgrāṭe
प्राग्राटयोः prāgrāṭayoḥ
प्राग्राटेषु prāgrāṭeṣu