Sanskrit tools

Sanskrit declension


Declension of प्राघुणिक prāghuṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राघुणिकः prāghuṇikaḥ
प्राघुणिकौ prāghuṇikau
प्राघुणिकाः prāghuṇikāḥ
Vocative प्राघुणिक prāghuṇika
प्राघुणिकौ prāghuṇikau
प्राघुणिकाः prāghuṇikāḥ
Accusative प्राघुणिकम् prāghuṇikam
प्राघुणिकौ prāghuṇikau
प्राघुणिकान् prāghuṇikān
Instrumental प्राघुणिकेन prāghuṇikena
प्राघुणिकाभ्याम् prāghuṇikābhyām
प्राघुणिकैः prāghuṇikaiḥ
Dative प्राघुणिकाय prāghuṇikāya
प्राघुणिकाभ्याम् prāghuṇikābhyām
प्राघुणिकेभ्यः prāghuṇikebhyaḥ
Ablative प्राघुणिकात् prāghuṇikāt
प्राघुणिकाभ्याम् prāghuṇikābhyām
प्राघुणिकेभ्यः prāghuṇikebhyaḥ
Genitive प्राघुणिकस्य prāghuṇikasya
प्राघुणिकयोः prāghuṇikayoḥ
प्राघुणिकानाम् prāghuṇikānām
Locative प्राघुणिके prāghuṇike
प्राघुणिकयोः prāghuṇikayoḥ
प्राघुणिकेषु prāghuṇikeṣu