| Singular | Dual | Plural |
Nominative |
प्राघुणिकः
prāghuṇikaḥ
|
प्राघुणिकौ
prāghuṇikau
|
प्राघुणिकाः
prāghuṇikāḥ
|
Vocative |
प्राघुणिक
prāghuṇika
|
प्राघुणिकौ
prāghuṇikau
|
प्राघुणिकाः
prāghuṇikāḥ
|
Accusative |
प्राघुणिकम्
prāghuṇikam
|
प्राघुणिकौ
prāghuṇikau
|
प्राघुणिकान्
prāghuṇikān
|
Instrumental |
प्राघुणिकेन
prāghuṇikena
|
प्राघुणिकाभ्याम्
prāghuṇikābhyām
|
प्राघुणिकैः
prāghuṇikaiḥ
|
Dative |
प्राघुणिकाय
prāghuṇikāya
|
प्राघुणिकाभ्याम्
prāghuṇikābhyām
|
प्राघुणिकेभ्यः
prāghuṇikebhyaḥ
|
Ablative |
प्राघुणिकात्
prāghuṇikāt
|
प्राघुणिकाभ्याम्
prāghuṇikābhyām
|
प्राघुणिकेभ्यः
prāghuṇikebhyaḥ
|
Genitive |
प्राघुणिकस्य
prāghuṇikasya
|
प्राघुणिकयोः
prāghuṇikayoḥ
|
प्राघुणिकानाम्
prāghuṇikānām
|
Locative |
प्राघुणिके
prāghuṇike
|
प्राघुणिकयोः
prāghuṇikayoḥ
|
प्राघुणिकेषु
prāghuṇikeṣu
|