| Singular | Dual | Plural |
Nominative |
प्राघूर्णः
prāghūrṇaḥ
|
प्राघूर्णौ
prāghūrṇau
|
प्राघूर्णाः
prāghūrṇāḥ
|
Vocative |
प्राघूर्ण
prāghūrṇa
|
प्राघूर्णौ
prāghūrṇau
|
प्राघूर्णाः
prāghūrṇāḥ
|
Accusative |
प्राघूर्णम्
prāghūrṇam
|
प्राघूर्णौ
prāghūrṇau
|
प्राघूर्णान्
prāghūrṇān
|
Instrumental |
प्राघूर्णेन
prāghūrṇena
|
प्राघूर्णाभ्याम्
prāghūrṇābhyām
|
प्राघूर्णैः
prāghūrṇaiḥ
|
Dative |
प्राघूर्णाय
prāghūrṇāya
|
प्राघूर्णाभ्याम्
prāghūrṇābhyām
|
प्राघूर्णेभ्यः
prāghūrṇebhyaḥ
|
Ablative |
प्राघूर्णात्
prāghūrṇāt
|
प्राघूर्णाभ्याम्
prāghūrṇābhyām
|
प्राघूर्णेभ्यः
prāghūrṇebhyaḥ
|
Genitive |
प्राघूर्णस्य
prāghūrṇasya
|
प्राघूर्णयोः
prāghūrṇayoḥ
|
प्राघूर्णानाम्
prāghūrṇānām
|
Locative |
प्राघूर्णे
prāghūrṇe
|
प्राघूर्णयोः
prāghūrṇayoḥ
|
प्राघूर्णेषु
prāghūrṇeṣu
|