Sanskrit tools

Sanskrit declension


Declension of प्राघूर्ण prāghūrṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राघूर्णः prāghūrṇaḥ
प्राघूर्णौ prāghūrṇau
प्राघूर्णाः prāghūrṇāḥ
Vocative प्राघूर्ण prāghūrṇa
प्राघूर्णौ prāghūrṇau
प्राघूर्णाः prāghūrṇāḥ
Accusative प्राघूर्णम् prāghūrṇam
प्राघूर्णौ prāghūrṇau
प्राघूर्णान् prāghūrṇān
Instrumental प्राघूर्णेन prāghūrṇena
प्राघूर्णाभ्याम् prāghūrṇābhyām
प्राघूर्णैः prāghūrṇaiḥ
Dative प्राघूर्णाय prāghūrṇāya
प्राघूर्णाभ्याम् prāghūrṇābhyām
प्राघूर्णेभ्यः prāghūrṇebhyaḥ
Ablative प्राघूर्णात् prāghūrṇāt
प्राघूर्णाभ्याम् prāghūrṇābhyām
प्राघूर्णेभ्यः prāghūrṇebhyaḥ
Genitive प्राघूर्णस्य prāghūrṇasya
प्राघूर्णयोः prāghūrṇayoḥ
प्राघूर्णानाम् prāghūrṇānām
Locative प्राघूर्णे prāghūrṇe
प्राघूर्णयोः prāghūrṇayoḥ
प्राघूर्णेषु prāghūrṇeṣu