Sanskrit tools

Sanskrit declension


Declension of प्राघूर्णिक prāghūrṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राघूर्णिकः prāghūrṇikaḥ
प्राघूर्णिकौ prāghūrṇikau
प्राघूर्णिकाः prāghūrṇikāḥ
Vocative प्राघूर्णिक prāghūrṇika
प्राघूर्णिकौ prāghūrṇikau
प्राघूर्णिकाः prāghūrṇikāḥ
Accusative प्राघूर्णिकम् prāghūrṇikam
प्राघूर्णिकौ prāghūrṇikau
प्राघूर्णिकान् prāghūrṇikān
Instrumental प्राघूर्णिकेन prāghūrṇikena
प्राघूर्णिकाभ्याम् prāghūrṇikābhyām
प्राघूर्णिकैः prāghūrṇikaiḥ
Dative प्राघूर्णिकाय prāghūrṇikāya
प्राघूर्णिकाभ्याम् prāghūrṇikābhyām
प्राघूर्णिकेभ्यः prāghūrṇikebhyaḥ
Ablative प्राघूर्णिकात् prāghūrṇikāt
प्राघूर्णिकाभ्याम् prāghūrṇikābhyām
प्राघूर्णिकेभ्यः prāghūrṇikebhyaḥ
Genitive प्राघूर्णिकस्य prāghūrṇikasya
प्राघूर्णिकयोः prāghūrṇikayoḥ
प्राघूर्णिकानाम् prāghūrṇikānām
Locative प्राघूर्णिके prāghūrṇike
प्राघूर्णिकयोः prāghūrṇikayoḥ
प्राघूर्णिकेषु prāghūrṇikeṣu