| Singular | Dual | Plural |
Nominative |
प्राघूर्णिकः
prāghūrṇikaḥ
|
प्राघूर्णिकौ
prāghūrṇikau
|
प्राघूर्णिकाः
prāghūrṇikāḥ
|
Vocative |
प्राघूर्णिक
prāghūrṇika
|
प्राघूर्णिकौ
prāghūrṇikau
|
प्राघूर्णिकाः
prāghūrṇikāḥ
|
Accusative |
प्राघूर्णिकम्
prāghūrṇikam
|
प्राघूर्णिकौ
prāghūrṇikau
|
प्राघूर्णिकान्
prāghūrṇikān
|
Instrumental |
प्राघूर्णिकेन
prāghūrṇikena
|
प्राघूर्णिकाभ्याम्
prāghūrṇikābhyām
|
प्राघूर्णिकैः
prāghūrṇikaiḥ
|
Dative |
प्राघूर्णिकाय
prāghūrṇikāya
|
प्राघूर्णिकाभ्याम्
prāghūrṇikābhyām
|
प्राघूर्णिकेभ्यः
prāghūrṇikebhyaḥ
|
Ablative |
प्राघूर्णिकात्
prāghūrṇikāt
|
प्राघूर्णिकाभ्याम्
prāghūrṇikābhyām
|
प्राघूर्णिकेभ्यः
prāghūrṇikebhyaḥ
|
Genitive |
प्राघूर्णिकस्य
prāghūrṇikasya
|
प्राघूर्णिकयोः
prāghūrṇikayoḥ
|
प्राघूर्णिकानाम्
prāghūrṇikānām
|
Locative |
प्राघूर्णिके
prāghūrṇike
|
प्राघूर्णिकयोः
prāghūrṇikayoḥ
|
प्राघूर्णिकेषु
prāghūrṇikeṣu
|